SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 72 यदपि तत्वचिन्तामणिकारोक्तं लक्षणं 'स्वार्थसम्बन्धो वा शक्ति स्मारितशक्यसम्बन्धो वा लक्षणा' इति । अलङ्कारराघवे तदपि न युक्तम् । गौण्यामतिव्याप्तेः । सादृश्यं शक्यसम्बन्ध इति तस्याभिमतत्वात् । न चेष्टापत्तिः । तातये 'विषयशुद्धिन्यायेन भेदस्य समर्थित - त्वात् । अत एव तज्जन्याशक्य सम्बन्ध स्मृतिर्लक्षणेत्यपि निरस्तम् । गौण्यामपि तदभिमतसादृश्यरूपसम्बन्धेन शक्यसम्बन्धिसदृशस्मृतेः । ननु शब्दात् परम्परया अशक्यासदृशान्वयपदोपस्थितिरेव लक्षणेति चे-मैवम् । तादृशोपस्थितेरशब्दात् 'व्यापारविशेषं विना सम्बन्धी लक्षणेत्यपि परमार्थ इत्यपि तत्वचिन्तामणिकार इति चेन्मैवम् । तन्मते गौण्याऽनुत्पत्तेस्तस्यैव लक्षणा रूपवात् उपस्थितिरूपत्वाभावेनासम्भवापत्तेः । अन्यथा तस्यापि वृत्यन्तरत्वापतिर्दुवारा ननु तर्हि शक्यसम्बन्धलक्षणा बीजस्त्रेन तद्रूपत्वासम्भवात् असम्भवापत्तेश्च । तद्वीजस्यापि तद्रूपत्वेऽतिप्रसङ्गप्रसङ्ग को वारयेत् । एतेन शक्यसम्बन्धिनि तात्पर्य लक्षणेत्यपि निरहनम् । मुख़्तात्पर्यस्यैव वृत्तित्वोपपत्तौ शक्तेरप्युच्छेदापत्तिरिति दूषणविस्तरः शास्त्रचूडामणौ द्रष्टव्यः । तस्मालक्षणालगं दुर्निर्वचमिति चेदत्रोच्यतं | 'गुणयोग निमित्तत्वे सति उत्तमकाव्यत्वाप्रयोजकप्राधान्यवन्वेसति पत्र परशब्दस्य प्रयोगो लक्षणा' । तत्र प्रथमसत्यन्तेन गौण्या 1 2 विषय सद्धिन्या - त व्यापार विशेषादिनानुत्पत्तेः तस्यैव लक्षणांरूपत्वादुपस्थितिरूपत्वाभावेनासम्भवा पत्तेः । अन्यथा तस्यापि वृत्त्यन्तरत्वापत्तिः दुर्वारा। ननु तर्हि शक्यसम्बन्धी लक्षणेति परमार्थ इत्यपि तत्त्वचिन्तामणिकार इति चेन्मैवम् । तन्मते गौयामतिव्याप्तेरेव सम्बन्धस्य लक्षण: बीजत्वेन -त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy