SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अभिधालक्षणम् 69 सीता रमा केशव एव रामः शेषाविशेषेण स लक्ष्मणोऽपि । समित्रबन्धोस्तव पङ्क्तिकण्ठ! न शोभते तेन सम विरोधः ॥ अत्र सर्वे शब्दा रूढाः। योगपूर्विका यथा 'विकासिपङ्केरुहरम्यलोचनं पयोधरातीवमनोहराकृतिम् । सुवर्णबाणासनसायकान्वितं कदा नु रामं कलयान्यहं दृशा॥ अत्र पङ्केरुहादयश्शब्दाः यौगिकाः । ननु पङ्कजादिशब्देष्वार्यप्रयोगसहितयोगस्यैव नियामकत्वोपपत्तेः न समुदाये शक्तिरिति वेदान्तविवरणाचार्यैरुक्तमिति चेन्न। सर्वत्र आर्यप्रयोगस्यैव नियामकत्वोपपत्तौ वृत्तिमात्रस्यैव दत्ताञ्जलितापंसनात् । इमाममिधां योग. रूढिरिति केचन व्यवहरन्तीति कृतं विम्तरेण । 1 विकासपङ्केरह-त . (i) शब्देष्वर्थप्रयोगसहितयोगस्यैव-म (ii) शब्दष्वार्यप्रयोगसहितस्यैव नियामकत्वोपपत्ते:-द ३ न समुदायशक्तिरिति-द • अर्थप्रयोगनियामकत्वोपपत्तौ-त 'व्यक्तिमात्रस्यैव दत्ताञ्जलिताप्रयोगप्रसङ्गात्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy