________________
अभिधालक्षणम्
नाद्यः । सर्वत्रैव तथात्वापत्तेः । द्वितीयेऽपि किं प्रथमपादेनाभिहितस्वार्थ
नाद्यः । परस्पराश्रयात् ।
अन्त्येऽपि न
मभिधत्ते, पदान्तरेण वा । तावत तृतीयपदं प्रथमद्वितीयाभिहितान्वितमभिधत्ते । 1.....न्योन्याश्रयात् । नाप्यतिरिक्तपदेन तस्मादन्विताभिधानं न युक्तम् इति चेदत्रोच्यते।
अनवस्थानापत्तेः ।
एकस्मात् सर्वान्वयधीप्रसङ्गाच्च आकाङ्क्षाद्युपलक्षितप्रति
न चोपलक्षितानामपि आनय,
योगिषु ' शक्तिग्रहाभावात् नानन्त्यदोषः । बधान, मुञ्चत्यानन्त्यात् अनन्तशक्त्यापत्तिः । यथा चक्षुषा एकैस्यैव रूपं " तद्वत्तत्समवेत गोचरमा दर्शनशक्त्या 'प्रतियोगिभेदेऽपि तत्तदर्शन कार्य भेदहेतुत्वम् । एवं एकस्यैव गोपदस्य आकाङ्क्षाद्युपलक्षितप्रतियोगिगोचरया एकशक्त्या तद्भेदेऽपि तत्तद्बोधकार्थ भेदोपपत्तिः । यदुक्तं - 'पदान्तराभिहितेनान्वि - ताभिधानम् उतानभिहितेनेत्यादि । तन्न युक्तम् । स्मृति सन्निहितार्थैरन्विताभिधायित्वाङ्गीकारात् । पदार्थानां स्वरूपमात्रस्मरणे हि न पदं पदान्तरमपेक्षते ।
*
1 (i) चक्रकान्योन्याश्रयात् इति 'म' प्रतौ वर्तते । एतन्न समीचीनमिति प्रतिभाति ।
(ii) अभिधत्ते च प्रक.........
7
* शक्तिग्रहासंभवात् नानन्त्यदोषः - द
3 न चोपेचितानामपि त
• एकमेव रूपं तद्वत् —
5 तद्वत्समवेत गोचरया- -म
• प्रतियोग्य भेदेऽपि — म
9
सुष्ठु न ज्ञायते । अतः उपरि रिक्थमेव कृतमस्ति ।
.....न्योन्याश्रयात् इति 'द' प्रतौ वर्तते । एतदपि
- त
67
एतच्छक त्या-त
तत्तद्बोधनकार्यभेदोपपत्तिः—द
9 सन्निहितार्थैकान्विताभिधायित्वाङ्गीकारात- -त