________________
अलकूकारराघवे
द्वितीयः। गवादिशब्दात् तादृशव्यक्तेरपि प्रतीतेः तद्दोषतादवस्थ्यात् । न तृतीयः। गवादिशब्दात् तथाविधाकृतेरपि प्रतीतेरुक्तदोषानतिवृत्तेः। न चतुर्थः। लाघवादेकावच्छिन्न व्यक्तिमके ग्रहोपपत्तौ असङ्केतिततदन्यगोचर. स्वापत्तावसम्भवप्रसङ्गात्। किञ्च कोऽयं सकेनः ! किमस्य शब्दस्यायमर्थ इति वा ! अस्यार्थस्यायं शब्द इति वा ! वक्तुस्समयबन्धः, किं व्युत्पित्सोश्शक्तिमहरूमः उत व्याप्तिः। अहोस्विदभिधेयत्वम् । अथवौत्पत्तिकसम्बन्धः। नाद्यः। समयोच्चारितघटशब्देन चमकेहीति समयसम्बन्धान्तरमुच्चारित. घटशब्देन 'घटप्रत्ययात् घटशब्दस्य घटाभिवाप्रसनः। न चेष्टापत्तिः । चिहतया नयनव्यापारादिवदर्थप्रत्यायकस्व अभिधायकत्वे नयनादिव्यापारस्यापि अभिधापनौ शब्दत्वापत्तेः। न द्वितीयः। शक्तिरभिधेति पर्यायात्
आत्माश्रयप्रसङ्गात्। न तृतीयः। भित्रदेशस्थयोश्शब्दार्थयोः दैशिक'व्याप्तेरप्यभावात्। न च तयोः कालिकीव्याप्तिः परस्परयभिचारेण त्योर्भिव 'कालत्वात् । न चतुर्थः। भामाश्यात । एष पञ्चमोऽपि न सम्कयो वाच्यवाचकभावरूप इति वक्तव्यम् । तथा च "भात्माश्रयदोपानतिवृत्तिः ।
1 गवादिशब्दात् तादृशमक्तेरपीत्यारभ्य-न तृतीयः इति पर्यन्तो भागः 'म'
प्रतौ न दृश्यते। ' व्यक्त्यसङ्केतग्रहोपपत्ती-म • पटमवेहीति-त पटप्रत्ययात्-द
पटाभिधाप्रसङ्गः-त 5 आत्माश्रयापत्ते:-त • मिनदेशयोः-शब्दार्थयोः-द 'ज्याप्रभावात्-द 'कालसत्वात्-त ' आत्माश्रयादेष इत्यारभ्य तश च इति पर्यन्तो भागः 'म' प्रतौ न दृश्यते। 10 आत्माश्रयान तिवृत्तिः-म