SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ काय प्रकरणम् कथं लक्षणागौण्योर्भेदः । वाच्यान्वयानुपपत्त्या परत्र पशुरोगस्य 'तुल्यत्वादिति चेदुच्यते । तब कोऽभिप्रायः । किं लक्षणाभेदाभावा दुभयोरभेद इति किं वा बीजैक्यादिति । तत्र न तावदाद्यः । कक्षणा भेदस्य वक्ष्यमाण वात् । नेवरः । अप्रयुक्त शब्दस्य ' अर्थप्रयोजकत्वाभावात् । प्रयोगरूपची जैक्यात अभिवालक्षणयोरप्यमेदप्रसङ्गात् । किश्व एवं वदन् यो वादो प्रष्टव्यः किमालङ्कारिकः, किं वेतरः । नाद्यः । अनुपपत्तिरूपबीजैक्यात् व्यञ्जनायाः अपि लक्षणान्तर्मावप्रसङ्गात् । 61 ननु व्यञ्जनामा स्फुटानुपपत्तेरभावात् न तस्या लक्षणान्तर्भाव इति चेन्न । गौण्यामपि स्फुटसम्बन्धाभावेन बीजैक्याभावादभेदानुपपत्तेः । ननु गौण्यां गुणयोग' स्सादृश्यं सम्बन्धः कल्प्यत इति चेन्न । व्यञ्जनायामपि वाच्यस्य रमणीय: वरूगनुपपत्तेर स्वलक्षणान्तर्भावापतेः । ननु रमणीयत्वे लोकोऽनुपपत्तिशब्दप्रयोगाभावान्न तदुपपत्तिरिति चेन्मैवम् | सिंहमाण वकयोः गुणप्रयोगस्सादृश्यं वा सम्बन्ध इति लोके तत्र सम्बन्धशब्दप्रयोगाभावात् उक्तदोषतादवस्थ्यात् । वस्तुतस्तु न सादृश्यं सम्बन्धः दूरस्थेयमान्तरे पमयमान्तरसंबन्ध इति प्रयोगापत्तेः । न द्वितीयः । प्राचीनद्विपक्षेोक्तदूषणानतिवृत्तेः । अत एव द्विविधा ' तुल्यत्वादिति चेत् तव कोऽभिप्रायः - म ● अर्थप्रत्ययजनकत्वाभावात् त 8 ननु गौम्याम् इत्यारभ्य 'ननु' रमणीयत्वे इति पर्यन्तो भागः त पुस्तके नास्ति । " सादृश्यं वा सम्बन्ध - द s सर्वरमणीयस्वे लोके द • सिंहमाणवकयोः गुणनियोगस्सादृश्यं - त ' इति प्रयोगापतेः त ● प्राचीनद्वितीयपक्षो कदूषणानतिवृत्तेः – त 9 अत एव द्वितीया लक्षणा साहश्यनिबन्धना-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy