SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकरणम् बाच्चम् । तथा चात्माश्रयः। उक्तवर्णलक्षणेषु शब्दपदाप्रवेशे क्रमादावतिव्याप्ति को वारयेत् ! द्वितीयलक्षणे च स्वनाशक्षणे वर्णस्यैव संस्कारजनकत्वे नासम्भवापत्तिश्च । जनकतावच्छेदकस्य दुर्निर्वचत्वाच्च। तस्मात् शब्दलक्षण दुर्निर्वचमिति चेत्-भत्रोच्चते। 'साक्षात् श्रोत्रेन्द्रियजन्यज्ञानकर्मकारकवस्तुफलकसन्तानपक्तिवस्तुत्वं शब्दत्वमिति शब्दसामान्यलक्षणम् । मन शदद्वारा श्रोत्रेन्द्रियजन्यज्ञानकर्मकारकवस्तुफलकसन्तानपतितार्थेऽतिव्याप्तिनिरासाय साक्षादित्युक्तम् । प्रथमादिशब्देष्वतिव्याप्तिनिरासार्थ तादृशवस्तुफलंकसन्तानपतितवस्तुत्वमित्युक्तम्। न च ध्वन्यात्मकशब्देष्वति. व्याप्तमिदं लक्षणमिति वाच्चम्। ध्वनेरपि वर्णात्मकशब्दत्वेन लक्ष्यकोटावेवान्तर्भावात् । तत्र 'वर्णविशेषानभिव्यक्तिस्तु व्यञ्जकाभावप्रयुक्ता। मत एवाह मायकार:5'मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे। इति । न च मौनिश्लोकादावव्याप्तिः । तस्यापि कदाचित् पुरुषान्तर श्रोत्रपतितत्वेन लक्षणसम्भवात। न चोत्पन्ननष्टमात्रे मौनिश्लोकादावव्याप्तिरिति -- - 1 संस्कारजन्यत्वे नासम्भवापत्तिश्च-त * दुर्निर्वचत्वात्-म ' प्रथमादिशब्देष्वव्याप्तिनिरासार्थ-द । • तत्र विशेषानभिव्यक्तिस्तु-म 5 शिशुपालवधम्-सर्ग-६- श्लो-२० 'श्रोत्रपतितत्वेन तत्र लक्षणसम्भवात्-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy