________________
४.२] चतुर्थोन्मेषः
२२७ प्रश्न समनन्तरं समावेदितचतुर्दशकोटि परिमाणचामीकरामाचार्यप्रददक्षिणा (माकलय्य) . द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥५॥ इति निरर्गलगम्भीरतो दार गरिमागोपायितान्तर्गतया गिरान्यगारमलंकुर्वति कुबेरं प्रति सामन्तसंभावनया जयाध्यवसाय: कामपि सहृदयहृदयाह्लादकारितां प्रतिपद्यते । सूक्तिसुधावीचयोऽप्यत्र तत (एवा)स्वादनीया: । एतत्प्रकरण प्राण परिस्पन्दसुन्दरं च किंचिदुदाह्रियते । यथा
त भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव
पादं सुमेरोरिव वज्रभिन्नम् ॥६॥ अत्र दम्भोलिदलितकाञ्चनाचलपादसादृश्यप्रतीयमाना परिमितस्य तपनीयकूटस्य सर्वस्यापि (विश्रा) णनात्, अन्य एव तादृशद्रविणव्यसनवर्तिनो दिलीपनन्दनस्य, कल्पनाकलङ्ककदर्थितार्थवितरणानच्चतरान् कल्पतरूनपि तिरस्कु वणिः स कोप्यौ - दा यसीमा विशेष: समुज्जम्भते, येन गर्भीकृतग गरिम - ग्रन्थि शिथिलाद्वितीययशस्सन्दोह दोह दस्य दात्रन्तरासहिष्णोः "गर्वर्थम् "इत्यादेः प्रथमोदितवाक्यप्रकाण्डस्य प्राणपरिस्पन्दपरि पोषणमेवा धीयते ।। अन्यच्च
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ। गुरुप्रदेयाधिकनिस्पृहोऽर्थी नपोऽर्थिकामादधिकप्रदश्च ॥७॥ इत्यादि ।