SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ४.२] चतुर्थोन्मेषः २२७ प्रश्न समनन्तरं समावेदितचतुर्दशकोटि परिमाणचामीकरामाचार्यप्रददक्षिणा (माकलय्य) . द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥५॥ इति निरर्गलगम्भीरतो दार गरिमागोपायितान्तर्गतया गिरान्यगारमलंकुर्वति कुबेरं प्रति सामन्तसंभावनया जयाध्यवसाय: कामपि सहृदयहृदयाह्लादकारितां प्रतिपद्यते । सूक्तिसुधावीचयोऽप्यत्र तत (एवा)स्वादनीया: । एतत्प्रकरण प्राण परिस्पन्दसुन्दरं च किंचिदुदाह्रियते । यथा त भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥६॥ अत्र दम्भोलिदलितकाञ्चनाचलपादसादृश्यप्रतीयमाना परिमितस्य तपनीयकूटस्य सर्वस्यापि (विश्रा) णनात्, अन्य एव तादृशद्रविणव्यसनवर्तिनो दिलीपनन्दनस्य, कल्पनाकलङ्ककदर्थितार्थवितरणानच्चतरान् कल्पतरूनपि तिरस्कु वणिः स कोप्यौ - दा यसीमा विशेष: समुज्जम्भते, येन गर्भीकृतग गरिम - ग्रन्थि शिथिलाद्वितीययशस्सन्दोह दोह दस्य दात्रन्तरासहिष्णोः "गर्वर्थम् "इत्यादेः प्रथमोदितवाक्यप्रकाण्डस्य प्राणपरिस्पन्दपरि पोषणमेवा धीयते ।। अन्यच्च जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ। गुरुप्रदेयाधिकनिस्पृहोऽर्थी नपोऽर्थिकामादधिकप्रदश्च ॥७॥ इत्यादि ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy