SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ २२४ वक्रोक्तिजीवितम् [३.६४ विलासः चेष्टाविशेषः (वाक्पक्षे) विच्छित्तिः वैदग्ध्यम्. वाक् वाक्यम्, भूषणानि अलंकाराः, कव्यभिधा वचनम् । प्रबन्धसामर्थ्यमिति । इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते काव्यालङ्कारे तृतीय उन्मेषः ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy