SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ३.५८] तृतीयोन्मेषः २१५ तदेवमसंभाव्यकारणत्वादविभाव्यमानस्वभावां विभावनां विचार्य विचारगोचरस्वरूपतया स्वरूपसन्देहसमर्पितातिशयं ससन्देहमभिधत्ते यस्मिन्नुत्प्रेक्षितं रूपमुत्प्रेक्षान्तरसंभवात् । सन्देहमेति विच्छित्त्यै ससन्देहं वदन्ति तम् ॥५८॥ यस्मिन्नित्यादि। “यस्मिन् ” =अलकारे, “ उत्प्रेक्षितं” संभावनानुमानात् साम्यसमन्वयाच्च स्वरूपान्तरसमारोपद्वारेण प्रतिभोल्लेखितं “रूप” पदार्थपरिस्पन्दलक्षणं “ सन्देहमेति” संशयं समा रोहति । कस्मात् कारणात्-“ उत्प्रेक्षान्तरसं भवात् ”-उत्प्रेक्षाप्रकर्षपरस्यापरस्यापि तद्विषयस्य सद्भावात् । किमर्थं – “विच्छित्त्यै” =शोभाय । तदेवमभिधावैचित्र्यं ससन्देहाभिधानं वदन्ति । यथा रञ्जिता न विविधास्तरुशलाः नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥२०५॥ यथा वा निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे । २०६॥ यथा वा-- अविभाविअछरभअंजवइण जणत्समयमन्थरं हि अवरम् ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy