________________
१९४
वक्रोक्तिजीवितम्
अयं रणश्चारणजीवितान्तकृत् ननन्द (तुश्चैव ) नरस्य सैनिकाः । इह व्रतो शक्तिशिरोभिरादरात् नवासिधारा न खलूत्पलस्रजः ।। १६३ ॥
[३.४३
साम्यप्रतिभासमात्रं (अत्र ) मनोहारितायाः कारणमित्यलंकरणम् । यस्मादेवंविधे विषये विच्छित्तिविधानस्य संनियत (साम्यं) प्रतीयमानमलंकरणमुपनिबध्नन्ति, न पुनरभिधीयमानमेव । प्रतीयमानत्वं परिवृत्तेरपि दृश्यते । यथा
,
निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ १६४ ॥ अत्र सर्वाण्यपि पदानि यथास्वमाक्षिप्तपरिवर्तनीयपदार्थान्तराण्युपनिबद्धानि ततः प्रतीयमानत्वात्तद्विदाह्लादकारित्वमपि ( न च ) संवादिनी परिवृत्तिः कथम् अनुपपद्यमानत्वात् अन्यथा ? ( सत्यं ) युक्तमेतत् । न परिवृत्तेरत्यन्ताभावोऽस्माभिरभिधीयते, वर्णनीयत्वादलंकृतिनं भवतीत्यस्माकमभिप्रायः । न च प्रतीयमानतामात्र मलंकरणसाधनम्, अलंकार्यवस्तुमात्रेऽपि तस्याः संभवात् । तथाचैतदेवोदाहरणम् । न च यत्प्रतीयमानं तदलंकरणं तद्विदाह्लादकारित्वात् इति युज्यते वक्तुम् । अलंकार्येऽपि तद्विदाह्लादकारित्वस्य दर्शनात् । वस्तुमात्रमलंकारो रसादयश्चेति भेदत्रितयानुपपत्तेश्च ।
"
किं च परिवृत्तेरलंकारत्वे तदुपशोभायं भूषणान्तरं नोपयुज्यते, किमित्यपास्याभरणानि ” इत्यादौ । यदि वा " वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते" इति । यदि वा