________________
३.४२]
तृतीयोन्मेषः
(असद्भूतं) समुल्लिखित मिति च पुनरपि परस्परसाम्यनिबन्धनस्तयोरुपमानोपमेयभावः पर्यवस्यति, नान्यत्किचिदतिरिक्तं मनोहारितायाः कारणम् । तथा च लक्षणमुदाहरणं च
उपमेयोपमा नाम ब्रुवते तां यथोदिताम् ।। १५२ ॥
सुगन्धि नयनानन्दि मदिरामदपाटलम् । अम्भोजमिव ते वक्त्रं त्वदास्यमिव पङ्कजम् ॥ १५३ ॥ नाप्यत्र लक्षणमुपमालंकारादलंकारान्तरस्य कारणम् । पूर्वोक्तया नीत्या तस्य निराकृतत्वात् । ( उपमानोपमेयभावश्चात्र पर्यायतो भवेत् । ) (ते) नोपमानोपमेयभावे ( भेद ) प्रतिभासोऽभेदप्रतिभासोऽपि सप्र ( माण ) । न च उपमानान्तरनिरास लक्षणतात्पर्यादलंकारान्तरत्वम्, मुखमिन्दुरित्यादौ उपमानेतरस्वभावगन्धस्याप्यविद्यमानत्वा (त्) । (प्रतिभा) प्रतिभासि प्रौढिप्रतिपादितमभिधाप्रकारवैचित्र्यमात्रमेवात्र विजृम्भते न पुनरलंकरणान्तरत्वम् । वाच्यान्तरेष्वपि वैचित्र्यान्तरद (र्शनात् ) । यथा - तद्वल्गुना युगपदुन्मिषतेन तावत् सद्यः परस्परतुला मधिरोहतां द्वे ॥ प्रस्पन्दमानपरुषेतरतारमन्तः
चक्षुस्तव प्रचलित भ्रमरं च पद्मम् ।। १५४॥
यथा
१९१
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोsर्थी नृपोऽथिकामादधिकप्रदश्च ।। १५५ ।।
अत्र द्वयोरपि प्रस्तुतत्वाद्वर्णनीयसाम्यसद्भाव: (न) पुनरलं
कारभावः ।