________________
१८८
वक्रोक्तिजीवितम्
[३.४१
करणाय कल्पते यथा
पररइमत्तअ अमहे पुणो स्सणो देइ दाई अअ र्पसणनु विनुदि खिलासिणिओ
अणो हुच्छणं यदुसदं च दप्पणो बहुणि अरे (?) ॥ १४१ ।। तदेतदेवमिहापि वर्ण्यमानत्वेऽपि साम्यातिरेकादुपमैव भवितुमहतीति भावः । यथा----
जनस्य साकेतनिवामिनस्तौ द्वावष्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च
॥१४२ ॥ रुचिरसौकुमार्यातिरेकसुभगधर्मान्तरविषयमुपमानं कल्पितं विवक्षितोपमेयातिशय वसंपत्तये समुल्लसति यथा--.
उभौ यदि व्योम्नि पृथक्-प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनील
मामुक्तमुक्तालतमस्य वक्षः ।। १४३ ।। (ए)तद्वयोरपि निदर्शनम् ।
तदेव मनन्वयेऽपि वर्ण्य मानगोकुमार्यमाहान यात् काल्पनिकमध्यमानं नोपपन्नमिति मन्यमानाः तत्स्वरूपस मारोपितव्यतिरेकामुपमां तां वर्णयन्ति । यथा---
तत्पूर्वानुभवे भवन्ति लघवो भावाः शशाङ्कादय: तद्वक्त्रोपमिते परं परिणमेच्चेतो रसायाम्बुजात् । एवं निश्चिनुते मनस्तव मुखं सौन्दर्यसागवधि
बध्नाति व्यवसायमेतुमुपमोत्कर्ष स्वका. या स्वयम्।।१४४। तदेवमभिधावैचित्र्यप्रकाराणामेवंविधं वैश्वरू यं न पूनर्लक्षण