SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ३.३४] १७९ तृतीयोन्मेषः चन्द्रकान्तमणिदुर्दिने (सद्मनि ?) त्यजद् राजहंसमनुबध्नती गिरा। ज्योत्स्नया जनितसंशया पुन: वक्रदूतिरिव रौति सारसी ॥१२१॥ यथा वा स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिता: । अन्वमीयन्त भृङ्गालिवाचा सप्तच्छदद्रुमा: ।। १२२ ।। अत्र भावस्वभावातिशय: परं परिपोषमधिरोपितः । यथा वा यस्य प्रज्वलति प्रतापतपने तेजस्विनामित्यलं लोकालोकधराधरेऽप्यतिशय: शीतांशबिम्बे वृथा । त्रैलोक्यप्रथितापदानमहिते क्षोणीशवंशोद्भवे सूर्याचन्द्रमसौ स्वयं कृशतरच्छायां समारोहतः ।। १२३ ।। यथा च हिमाम्बुनिर्वृत्तनिमज्जनानां बालातपस्पर्शननिर्मलानाम् । सावित्रभासा विहिताङ्गराग मङ्गं किमप्यङ्करितं स्थलीनाम् ।। १२४॥ अत्र पूर्वस्मिन् रूपकालंकारातिशयपरिपोषप्रकर्षः। तथा प्रथमेऽपरस्मिश्च रसवदलंकारपरिपुष्टि: । तथा च तुहिनसलिलक्षालनक्षपितकलङ्कितया नतनातपपिहितांशकेनाभिव्यक्तविमलभावेनांभःस्नानादिसरसरमणीव्यापारसमारोपणेन किमपि सौकुमार्यमारोपितम् । यथा च शक्यमोषधिपतेर्नवोदया: कर्णपूररचनाकृते तव ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy