________________
३.३२]
तृतीयोन्मेषः
इत्यादि । एतस्याः प्रकारान्तरमुपक्रमतेप्रतिभासात्तथा बोद्धुः स्वस्पन्दमहिमोचितम् । वस्तुनो निष्क्रियस्यापि क्रियायां कर्तृतार्पणम् ॥। ३२॥ “प्रतिभासादित्यादि " । तदिदमुत्प्रेक्षायाः प्रकारान्तरं परिदृश्यते
""
"क्रियायाम् - साध्यस्वरूपायां,
'कर्तृतार्पणम्
" - स्वतन्त्रत्व -
""
"
"
-
समारोपणं । कस्य ? " वस्तुन: - पदार्थस्य । " निष्क्रियस्यापि ' क्रियाविरहितस्यापि । कीदृशं ? " स्वस्पन्दमहिमोचितं " - तस्य पदार्थस्य यः “स्वस्पन्दमहिमा ” – स्वभावोत्कर्षः, तस्योचितमनुरूपम् । कस्मात् ? ( " बोद्ध तथा प्रतिभासात् ") "बोद्धः अनुभवितुः “ तथा ”— तेन प्रकारेण । " प्रतिभासात् ” – अवबोध" निर्वर्ण्यातिशयोद्रेकप्रतिपादनवाञ्छया । तदिवेति नात् । तदेवेति वादिभिर्वाचकं विना" इति पूर्ववदिहापि संबन्धनीये । उदाहरणं यथा—
"
66
यथा वा
१७७
यथा वा:
12
6. "
99.
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।। ११७ ॥
तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ ॥ ११८ ॥
11
वियति विसर्पतीव कुमुदेषु बहुभवतीव योषिताम् प्रतिफलतीव जरठशरकाण्डपाण्डुषु गण्डभित्तिषु । अम्भसि विकसती हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ।। ११९ ।।
(उत्प्रेक्षावाचकानामि) वादीनां परिगणनमत्र दण्डिना विहित - मिति न पुनविधीयते । सेयमुत्प्रेक्षा वर्णनीयस्य स्वभावविसंवादसुन्दरं कमप्यतिशयमुल्लासयति । कविप्रतिभासापरपर्यायप्रायाणा