________________
३.३१]
तृतीयोन्मेषः
१७५
काल्पनिकसादृश्योदाहरणं यथा
“राशीभूतः प्रतिदिनमिव त्र्यंबकस्याट्टहासः” ॥ १०७॥ यथा वा
“निर्मोकमुक्तिरिव गगनोरगस्य" ॥१०८॥ इत्यादि । वास्तवसादृश्योदाहरणं यथा
आकर्णकिसलयकर अलमलं न चलं तारआदि । हिन्दु अलील वस स चाल भवादिहि आसति ॥१०९।। आकर्ण-किसलय-वरपक्ष्मल चपलतारकाभिः । अम्बुजलीलं वहति सा बाला......।। (?)
इति छाया। उभयोदाहरणं यथा
तिक्खारुणं तथारण्ण अणजअ राण्ति प्रलाई । अन्तिरे उदे अअसे अवन्दिलग्ग रिउरूढिरले सव्व महुरेउणा
॥११०॥ तीक्ष्णारुणं तमारात् नयनयुगं. . . .लागितं (आरोपितं) तया । उद्गत (?)-भेद-विलग्न-रिपु-रुधिर-लेशमिव मधु रिपोः ।।
इति छाया। [तिक्खारुणं तम् इति । आरात् दूरात् भेद एव भेदो द्रुतिरेव विदारणं तत्रेत्यर्थः । लोके हि तीक्ष्णः शरादिपदार्थोऽङ्गविदारणे लग्नरुधिरलेशो दृश्यते । इति तद्धर्मसादृश्य नयनयुगगततीक्ष्णारुणात्तत्वस्य विद्यमाने प्रस्तुतवस्तुधर्मोऽप्रस्तुतवस्तुधर्मत्वेन संभावित इत्युभयसाधनेयमुत्प्रेक्षा। - ६५८१३७, पृ. २५२ ]