SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ३.३१] तृतीयोन्मेषः १७५ काल्पनिकसादृश्योदाहरणं यथा “राशीभूतः प्रतिदिनमिव त्र्यंबकस्याट्टहासः” ॥ १०७॥ यथा वा “निर्मोकमुक्तिरिव गगनोरगस्य" ॥१०८॥ इत्यादि । वास्तवसादृश्योदाहरणं यथा आकर्णकिसलयकर अलमलं न चलं तारआदि । हिन्दु अलील वस स चाल भवादिहि आसति ॥१०९।। आकर्ण-किसलय-वरपक्ष्मल चपलतारकाभिः । अम्बुजलीलं वहति सा बाला......।। (?) इति छाया। उभयोदाहरणं यथा तिक्खारुणं तथारण्ण अणजअ राण्ति प्रलाई । अन्तिरे उदे अअसे अवन्दिलग्ग रिउरूढिरले सव्व महुरेउणा ॥११०॥ तीक्ष्णारुणं तमारात् नयनयुगं. . . .लागितं (आरोपितं) तया । उद्गत (?)-भेद-विलग्न-रिपु-रुधिर-लेशमिव मधु रिपोः ।। इति छाया। [तिक्खारुणं तम् इति । आरात् दूरात् भेद एव भेदो द्रुतिरेव विदारणं तत्रेत्यर्थः । लोके हि तीक्ष्णः शरादिपदार्थोऽङ्गविदारणे लग्नरुधिरलेशो दृश्यते । इति तद्धर्मसादृश्य नयनयुगगततीक्ष्णारुणात्तत्वस्य विद्यमाने प्रस्तुतवस्तुधर्मोऽप्रस्तुतवस्तुधर्मत्वेन संभावित इत्युभयसाधनेयमुत्प्रेक्षा। - ६५८१३७, पृ. २५२ ]
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy