SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ १७० वक्रोक्तिजीवितम् [३.२६ छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा ग्रीष्मोष्मापदि शीतलस्तलभुवि स्पर्शोऽनिलादेः कुतः । वार्ता वर्षशते गते किल फलं भावीति वार्तेव सा द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम् ॥ ९६ ।। संबन्धान्तरसमाश्रयणात् वाक्यान्तर्भूताप्रस्तुतपदार्थप्रशंसोदाहरणं यथा इन्दुलिप्त इवाञ्जनेन जडिता दृष्टिर्मगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुत सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥९७॥ अत्र इन्दुप्रभृतीनां निमित्तिनां विच्छायता निमित्तम् । सीतायाः संबन्धी शोभातिशयसौकुमार्यमनोहरो मुखाद्यवयवसमूहः प्रकृताङ्गभूतभूषणान्तरोपनिबन्धसहाय: प्रस्तुतप्रशंसां समर्पयन् सोत्कर्षः प्रतीयते । एवमस्मादेव संबन्धा (न्तर)समाश्रयणात् सकलवाक्य-व्यापकाप्रस्तुतप्रशंसोदाहरणम् यथा परामृशति सायकं क्षिपति लोचनं कार्मुके विलोकयति वल्लभास्मितसुधावक्त्रं स्मरः । मधोः किमपि भाषते भवननिर्जयायावनि गतोऽहमिति हर्षितः स्पृशति गात्रलेखामहो ।। ९८॥ अत्र प्रकारान्तरप्रतिपादनागोचरस्तरुणीतारुण्यावतारस्तथाविधमन्मथचेष्टातिशयनिमित्तवतः तन्निमित्त (रूपसंबन्धाश्रयणात् प्रतीयते)। असत्यभूतवाक्यार्थतात्पर्य प्रस्तुतप्रशंसोदाहरणं यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy