________________
वक्रोक्तिजीवितम्
[३.१३
रसंवेद्यमानक्रमः सन्ध्यासमयनिभसंनिवेशविशेषः सत्कविभिरपि कथंचिदुन्नेयवृत्ति (र) निमित्तमनोहरः समाहितमलंकरणम् । तथा अक्ष्णोः स्फुटाकलुषोऽरुणिमा विलीन: शान्तं च सार्धमधरस्फुरणं भ्रुकुटया । भावान्तरस्य (तव) गण्डगतोऽपि कोपो नोद्गाढवासनतया प्रसरं ददाति ॥ ५९ ॥ तदपि न संपत् (सम्यक् ) समाहितम् । यस्माद्रसादिविशेषस्य सतस्तस्य स्वरूपलाभ: । तेषां च चित्तवृत्तिविशेषत्वात् भूषणत्वे निषिद्धस्यापि तदेकरूपत्वात् कथं तदुपपद्यते ।
१५२
किं च प्रधानचेतनस्वरूपत्वात् वर्णनीयस्वभावभूतस्य ( तदन्यविधस्य ) अर्थात्मनः सहजव्यञ्जकासहिष्णोः व्यतिरिक्तपदार्थान्तरसंपर्क सहत्वं स्वच्छस्वभावत्वादेव न कथंचिदपि समञ्जसतां समासादयतीत्येवं स्वरूपादतिरिक्तपदार्थान्तरस्याप्रतिभासनादित्यादि यथासंभव मनिवार्यम् ।
यदपि कैश्चित्प्रकारान्तरेण समाहिताख्य मलकरणमाख्यातं तस्यापि तथैव भूषणत्वं न विद्यते, तदभिधत्ते —
66
तथा समाहितस्यापि प्रकारद्वयशोभिनः " ।। ६०॥
पूर्वोक्तेन प्रकारेण अनेन चापरेणेति द्वाभ्यां प्रकाराभ्यां शोभमानस्य समाहितस्यालंकरणत्वं न संभवति । तथाचास्य लक्षणोदाहरणे
fafaदारभमाणस्य कार्यं दैववशात् पुनः । तत्साधनसमापत्तिर्यत्तमाहुः समाहितम् ॥ ६१ ॥
इति । स्पष्टार्थमिदं वाक्यम् ।
मानमस्या निराकर्तं पादयोर्मे पतिष्यतः । उपकाराय दिष्टचैतदुदीर्णं घनगर्जितम् ॥ ६२ ॥
――――