________________
३.१३]
तृतीयोन्मेषः
___ १५१
१५१
यथा
नेथा कुन्थपृथक् तर्जरत्ता... ...मस्थापत्ते: विच्छित्ति ...( ? ) ॥५६॥ ... महेन्द्रकन्दरक्वणत्कर्णेषु टङ्कान्विताः ते नीला... शेखरशरक्षेपैकवीथीभुवा ... दुर्गा अविगाहिता: शशिरुचा की. वसन्त्यास्तव (?)
॥ ५७॥ [ अत्र पूर्वापरवर्णित: महापुरुषचरितलक्षणपदार्थों (व्यतिरेकोपबंहितः ?) प्रस्तुतवाक्यार्थतात्पर्यमेव विघटते, न पुनस्तदुपशोभामात्रमेव। तथाचायमत्राभिप्रायो यदस्खलित: लेखमहापुरुषपुरुष (प्रभृति) सकलसंचारितचरितापसरणं संरंभमात्मसात्कृते च कार्ये तदतिरिक्तवृत्तान्तपुरुषान्तरव्यतिरेकेण न कस्यचिदन्यस्य निःसामान्यवृत्तेरपि प्रकाशते । तस्मात्तथाविधमहासत्त्वापदानमहमुदितेष्वपि तेषु प्रदेशेषु भवतः परं प्रतापः प्रथितुं प्रगल्भत इति?]
एवं समाहितस्याप्यलंकार्यत्वमेव न्याय्यम् न पुनरलंकरणभावः। तदाह-"तथा समाहितस्यापि"। "तथा"- तेनैव प्रकारेण पूर्वोक्तेन समाहिताभिधानस्य चालंकारस्य “भूषणत्वम् अलंकरणत्वं न विद्यते नास्तीत्यर्थः । तथाहि तस्येदं लक्षणम्
रसभावतदाभासेवृत्तेः प्रशमबन्धनम् ।
अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ।।५८ ।' रसभावतदाभासानां प्रशमव्यपदेशविषयो दशाविशेषः, तदनन्तररसावतारतरङ्गवर्जितो निजव्यञ्जकव्यापारविरामविश्रान्तविभ्रमः प्रथमपरिस्पन्दैः परिसमाप्ते: उत्तरसमुदायादनभिव्यक्ते
૧. મૂળમાં પાઠ ભ્રષ્ટ હોવાથી ઉદ્દભરમાંથી આ લક્ષણ ઉતાર્યું છે. ન.