SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ३.४] ततीयोन्मपः १२७ च्छित्तिविशेषितशोभातिशयस्य किमपि तद्विदाह्नादकारित्वमद्भिद्यते । यथा __अस्याः सर्गविधौ ॥१८॥ इति । यथा कि तारुण्यतरोः ।।१९।। इति । तदेवं पृथग्भावेनापि भवतोऽस्य कविकौशलायत्तवृनित्वलक्षणवाक्यवक्रतान्तर्भाव एव युक्तियुक्ततामवगाहते । तदिदमुक्तम् बाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा । यत्रालंकारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥२०॥ स्वभावोदाहरणं यथा तेषां गोपवधविलासमुहृदां राधारहःसाक्षिणां । क्षेमं भद्र कलिन्दगलतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ।।२१।। अत्र यद्यपि सहृदयसंवेद्यं वस्तुसंभवि स्वभावमात्रमेव वणितम्, तथाप्यनुत्तानतया व्यवस्थितस्यास्य विरलविदग्धहृदयकगोचरं किमपि नूतनोल्लेखमनोहारि पदार्थान्तीनवृत्ति सूक्ष्मसुभगं तादक स्वरूपमन्मीलितं येन वाक्यवक्रतात्मन: कविकौशलस्य काचिदेव काष्ठाधिरूढिरुपपद्यते । यस्मात्तद्वयतिरिक्तवृत्तिरर्थातिशयो न कश्चिल्लभ्यते । रसोदाहरणं यथा लोको यादृशमाह साहसधनं तं क्षत्रियापुत्रकं स्यात्सत्येन स तादृगेव न भवेद्वार्ता विसंवादिनी ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy