SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ वक्राक्तिजीवितम [२.३० वचनान्तरं यत्र प्रयुज्यते, भिन्नवचनयोर्वा यत्र सामानाधिकरण्यं विधीयते । यथा कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निश्वासरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाप्पः स्तनतटी प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ।। १०१।। अत्र 'न त्वहम्' इति वक्तव्ये, 'न तु वयम्' इत्यनन्तरङ्गत्वप्रतिपादनार्थं ताटस्थ्यप्रतीतये बहुवचनं प्रयुक्तम् । यथा वा वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥१०२॥ अत्रापि पूर्ववदेव ताटस्थ्यप्रतीतिः । यथा वा फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ १०३ ।। अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यलक्षणः संख्याविपर्यास: सहृदयहृदयहारितामावहति । यथा वा __शास्त्राणि चक्षुर्नवम् इति ।। १०४।। अत्र पूर्ववदेवैकवचनबहुवचनयोः सामानाधिकरण्यं वैचित्र्यविधायि। एवं संख्यावत्रतां विचार्य तद्विपयत्वात् पुरुषाणां क्रमसमर्पितावसरां पुरुषवक्रतां विचारयति प्रत्यक्ता परभावश्च विपर्यासेन योज्यते । यत्र विच्छित्तये सैषा ज्ञेया पुरुषवक्रता ॥३०॥ यत्र यस्यां प्रत्यक्ता निजात्मभाव: परभावश्च अन्यत्वमभयमप्येतद्विपर्यासेन योज्यते विपरिवर्तनेन निबध्यते । किमर्थम्विच्छित्तये वैचित्र्याय । सैषा वर्णितस्वरूपा ज्ञेया ज्ञातव्या पुरुषवक्रता पुरुषवकत्वविच्छित्तिः। तदयमत्रार्थ:- यदन्यस्मिन्नुत्तमे
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy