________________
[२.२५
अयमन्यः क्रियावैचित्र्यवृतायाः प्रभेदः स्वविशेषणवैचित्र्यम् । मुख्यतया प्रस्तुतत्वात् क्रियायाः स्वस्यात्मनो यद् विशेषणं भेदकं तेन वैचित्र्यं विचित्रभावः । यथा
इत्यद्गते शशिनि पेशलकान्तिदूतीसंलापसंवलितलोचनमानसाभिः । अग्राहि मण्डनविधिविपरीत भूषादिन्यासहासितसखीजनमङ्गनाभिः ।। ८९ ।।
ू
अत्र मण्डनविधिग्रहणलक्षणाया: क्रियाया विपरीत भषाविन्यासहासितसखीजनमिति विशेषणेन किमपि सौकुमार्यमुन्मीलितम् । यस्मात्तथाविधादरोपरचितं प्रसाधनं यस्य व्यञ्जकत्वेनोपात्तं मुख्यतया वयं मानवृत्तेर्वल्लभानुरागस्य सोज्यनेन मुतरां समुत्तेजितः । यथा वा
१०८
वक्रोक्तिजीवितम्
मय्यासक्तश्चकितहरिणहारिनेत्रविभागः ॥ ९९ ॥
अस्य वैचित्र्यं पूर्वमवोदितम् । एतच्च क्रियाविशेषणं द्वयोरपि क्रियाकारकयोर्वकत्व मुल्लासयति । यस्माद्विचित्रक्रियाकारित्वमेव कारकवैचित्र्यम् ।
इदमपरं क्रियावैचित्र्यवक्रतायाः प्रकारान्तरम् — उपचारमनोज्ञता । उपचारः सादृश्यादिसमन्वयं समाश्रित्य धर्मान्तराध्यारोपस्तेन मनोज्ञता वत्रत्वम् । यथा
तरन्तीवाङ्गानि स्खलदमललावण्यजलवा
प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो मारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥ ९१ ॥
अत्र स्खलदमललावण्यजलधी समुल्लसद्विमलसौन्दर्य संभारे सिन्धी परिस्फुरपरिस्पन्दतया प्लवमानत्वेन लक्ष्यमाणानि पारप्राप्तिमा