________________
द्वितीयोन्मेष:
१०३
२.२५] शयाभिधानं न केनचित् क्रियान्तरेण कर्तुं पार्यत इति क्रियावैचित्र्यनिबन्धनं वक्रभावमावहति । यथा च
रुद्दस्स तइअणअण पव्वइपरिचुम्बिअंजअइ ।। ८४ ।।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ।। इति छाया। यथा वा
सिढिलिअचाओ जअइ मअरद्धओ ।। ८५।।
शिथिलीकृतचापो जयति मकरध्वजः ।। इति छाया। एतयोर्वैचित्र्यं पूर्वमेव व्याख्यातम् ।
अयमपरः क्रियावैचित्र्यवक्रताया: प्रकार:-कत्रन्तरविचित्रता। अन्य: कर्ता कञन्तरं तस्माद्विचित्रता वैचित्र्यम् । प्रस्तुतत्वात् सजातीयत्वाच्च कर्तुरेव । एतदेव च तस्य वैचित्र्यं यत् क्रियामेव कञन्तरापेक्षया विचित्रस्वरूपां संपादयति । यथा
नैकत्र शक्तिविरति: क्वचिदस्ति सर्वे भावा: स्वभावपरिनिष्ठिततारतम्याः । आकल्पमौर्वदहनेन निपीयमान
मम्भोधिमेकचलकेन पपावगस्त्य: ।। ८६ ।। अत्रैकचुलकेनाम्भोधिपानं सतताध्यवसायाभ्यासकाप्ठाधिरूढिप्रौढत्वाद्वाडवाग्ने: किमपि क्रियावैचित्र्यमुट्ठहत् वक्रता मुन्मीलयति । यथा वा
प्रपन्नार्तिच्छिदो नखा: ।। ८७ ।।
यथा वा
स दहतु दुरित गाम्भवो वः शराग्निः ।। ८८ ।। एतयोवैचित्र्यं पूर्वमेव प्रदर्शितम् ।