SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ २.२२] द्वितीयोन्मेप: स्त्रीरत्नं तदगर्भसंभवमितो लभ्यं च लीलायिता तनपा मम फुल्लपङ्कजवनं जाता दृशां विंशतिः ।। ७६ ॥ यथा वा नभस्वता लामितकल्पवल्ली प्रवालबालव्यजनेन यस्य । उरःस्थले कीर्यत दक्षिणेन मस्पिदं सौरभमङ्गगगः ।। ७७ ।। यथा च आयोज्य मालामतृभिः प्रयत्न- .. संपादितामसतटेऽम्य चक्रे । कगरविन्दं मकरन्दबिन्दु स्यन्दि श्रिया विभ्रमकर्णपूरः ।। ७८ ।। इयमपरा च लिङ्गवैचित्र्यवक्रना- .. सति लिङ्गान्तरे यत्र स्त्रीलिङ्गं च प्रयुज्यते । शोभानिष्पत्तये यस्मान्नामैव स्त्रीति पेशलम् ॥२२॥ यत्र यस्यां लिङ्गान्तरे सन्यन्यम्मिन् संभवत्यपि लिङ्गे स्त्रीलिङ्ग प्रयुज्यत निबध्यते । अनेकलिङ्गन्वेऽपि पदार्थस्य स्त्रीलिङ्गविषयः प्रयोगः क्रियते। किमर्थम् - शोभानिष्पत्तये कान्तिसम्पत्तये । कस्मात् कारणात्-यस्मान्नामैव स्त्रीति पेशलम् । स्त्रीत्यभिधानमेव हृदयहारि । विच्छिन्यन्तरेण रसादिप्रयोजनयोग्यत्वात् । उदाहरणं . यथेयं ग्रीष्मोप्मव्यतिकरवती पाण्डुरभिदा मखोद्भिन्नम्लानानिलतरलवल्लीकिसलया । तटी तारं ताम्यत्यतिशशियगाः कोऽपि जलदस्तथा मन्ये भावी भुवनवलयाक्रान्तिमु भगः ।। ७९ ।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy