________________
२.२२]
द्वितीयोन्मेप:
स्त्रीरत्नं तदगर्भसंभवमितो लभ्यं च लीलायिता
तनपा मम फुल्लपङ्कजवनं जाता दृशां विंशतिः ।। ७६ ॥ यथा वा
नभस्वता लामितकल्पवल्ली प्रवालबालव्यजनेन यस्य । उरःस्थले कीर्यत दक्षिणेन
मस्पिदं सौरभमङ्गगगः ।। ७७ ।। यथा च
आयोज्य मालामतृभिः प्रयत्न- .. संपादितामसतटेऽम्य चक्रे । कगरविन्दं मकरन्दबिन्दु
स्यन्दि श्रिया विभ्रमकर्णपूरः ।। ७८ ।। इयमपरा च लिङ्गवैचित्र्यवक्रना- .. सति लिङ्गान्तरे यत्र स्त्रीलिङ्गं च प्रयुज्यते ।
शोभानिष्पत्तये यस्मान्नामैव स्त्रीति पेशलम् ॥२२॥ यत्र यस्यां लिङ्गान्तरे सन्यन्यम्मिन् संभवत्यपि लिङ्गे स्त्रीलिङ्ग प्रयुज्यत निबध्यते । अनेकलिङ्गन्वेऽपि पदार्थस्य स्त्रीलिङ्गविषयः प्रयोगः क्रियते। किमर्थम् - शोभानिष्पत्तये कान्तिसम्पत्तये । कस्मात् कारणात्-यस्मान्नामैव स्त्रीति पेशलम् । स्त्रीत्यभिधानमेव हृदयहारि । विच्छिन्यन्तरेण रसादिप्रयोजनयोग्यत्वात् । उदाहरणं .
यथेयं ग्रीष्मोप्मव्यतिकरवती पाण्डुरभिदा मखोद्भिन्नम्लानानिलतरलवल्लीकिसलया । तटी तारं ताम्यत्यतिशशियगाः कोऽपि जलदस्तथा मन्ये भावी भुवनवलयाक्रान्तिमु भगः ।। ७९ ।।