SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ९४ वक्रोक्तिजीवितम् दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ।। ६१॥ [२.१६ अयमपरः प्रकारो यत्र स्वानुभवसंवेदनीयं वस्तु वचसा वक्तुमविषय इति ख्यापयितुं संत्रियते । यथा तान्यक्षराणि हृदये किमपि ध्वनन्ति ।। ६२ ।। इति । पूर्वमेव व्याख्यातम् । इदमपि प्रकारान्तरं संभवति यत्र परानुभवसंवेद्यस्य वस्तुनो वक्तुरगोचरतां प्रतिपादयितुं संवृतिः क्रियते । यथा मन्मथ : किमपि येन निदध्यौ ।। ६३ ।। अत्र हि त्रिभुवनप्रथितप्रतापमहिमा तथाविधशक्तिव्याघातविषण्णचेताः कामः किमपि स्वानुभवसमुचितमचिन्तयदिति । यथा वा इदमपरं प्रकारान्तरमत्र विद्यते -यत्र स्वभावेन कविविवक्षया वा केनचिदापहत्येन युक्तं वस्तु महापातकमिव कीर्तनीयतां नार्हतीति समर्पयितुं संव्रियते । यथा दुर्वचं तदथ मास्म भून्मृगयदकरिष्यदोजसा । नैनमान यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ।। ६४ ।। निवार्यतामालि किमध्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ।। ६५ । अत्रार्जुनमारणं भगवदपभाषणं च न कीर्तनीयनामर्हतीति संवरणेन
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy