SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ [२.१६ वक्रोक्तिजीवितम् करान्तरालीन इति ॥५६ ।। स्वमहिम्ना विधीयन्ते येन लोकोत्तर श्रियः । रसस्वभावालंकारास्तद्विधेयं विशेषणम् ।। ५७ ।। [इति ] अन्तरश्लोकः ॥ एवं विशेषणवक्रतां विचार्य क्रमसमर्पितावसरां संवृतिवक्तां विचारयति यत्र संवियते वस्तु वैचित्र्यस्य विवक्षया । सर्वनामादिभिः कश्चित् सोक्ता संवृतिवक्रता ॥१६॥ सोक्ता संवृतिवक्रता-या किलवं विधा सा संवृतिवक्रतेत्युक्ता कथिता। संवृत्या वक्रता संवृतिप्रधाना वेति समासः। यत्र यस्यां वस्तु पदार्थलक्षणं संवियते समाच्छाद्यते। केन हेतुना–वैचित्र्यस्य विवक्षया विचित्रभावस्याभिधानेच्छया, यया पदार्थों विचित्रभावं समासादयतीत्यर्थः। केन संवियते-सर्वनामादिभिः कैश्चित। सर्वस्य नाम सर्वनाम तदादिर्येषां ते तथोक्तास्तैः कैश्चिदपूर्वैर्वाचकैरित्यर्थः । अत्र बहवः प्रकारा: संभवन्ति । यत्र किमपि सातिशयं वस्तु वक्तुं शक्यमपि साक्षादभिधानादियत्तापरिच्छिन्नतया परिमितप्रायं मा प्रतिभासतामिति सामान्यवाचिना सर्वनाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयाभिधानपरेण वाक्यान्तरेण प्रतीतिगोचरतां नीयते । यथा तत्पितर्यथ परिग्रहलिप्सौ स व्यधत्त करणीयमणीयः । पुष्पचापशिखरस्थकपोलो . मन्मथ: किमपि येन निदध्यौ ।। ५८ ।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy