________________
वक्रोक्निजीवितम्
[२.१५ निधाय तथाविधलक्षणसाम्यसमन्वयं समाश्रित्य पदार्थान्तरमभिधीयमानतां प्रापयन्तः प्रायग: कवयो दृश्यन्ते । यथा
अनर्थः कोऽप्यन्तस्तव हरिण हवाकमहिमा स्फूरत्येकस्यैव त्रिभवनचमत्कारजनकः । यदिन्दोमतिस्ते दिवि विहरणारण्यवसुधा
मुधासारस्यन्दी किरणनिकर: शापकवल: ।। ५.० ।। अत्र लोकोत्तरत्वलक्षणमुभयानयायि सामान्यं समाश्रित्य प्राधान्यन विवक्षितस्य वस्तुन: प्रतीयमानवृत्तेरभेदोपचारनिबन्धनं तत्त्वमध्यारोपितम् । तथा चैतयोयोर यलंकारयोस्तृन्येऽप्यपचारवक्रताजीवितत्त्वे वाच्यत्वमकत्र प्रतीयमानन्वमपरस्मिन् स्वरूपभेदस्य निबन्धनम । एतच्चोभयोरपि स्वलक्षणव्याख्यानावमरे मुतरां ममुन्मील्यते ।
एवमपचारवक्ता विवच्य समनन्तरप्राप्तावकागा विशेषणवक्रतां विविनक्ति ।
विशेषणस्य माहात्म्यात क्रियायाः कारकस्य वा। यत्रोल्लसति लावण्यं सा विशेषणवक्रता ॥१५॥
सा विशेषणवक्रता विशेषणवक्रत्वविच्छित्तिरभिधीयते । कीदृशी --- यत्र यस्यां लावण्यमुलसति रामणीयकमुद्भिद्यते । कस्य - क्रियायाः कारकस्य वा। क्रियालक्षणस्य वस्तुन: कारकलक्षणस्य वा। कस्मात् -- विशेषणस्य माहात्म्यात् । एतयोः प्रत्येक यद्विशेषणं भेदक पदार्थान्तरं तस्य सातिशयत्वात् । भावस्वभाव सौकुमार्यसमुल्लासकत्वमलंकारच्छायातिशयपरिपोषकत्वम् च । यथा