________________
२.१३-१४]
द्वितीयोन्मेष:
लंकारस्य शोभातिशयः समुल्लास्यते ।
एवं पर्यायवक्रतां विचार्य क्रमसमुचितावसरामपचारवक्रतां विचारयति
यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशेनापि भवत् काञ्चिद्वक्तुमुद्रिक्तवृत्तिताम् ॥ १३ ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः ।
उपचारप्रधानासौ वक्रता काचिदुच्यते ॥१४॥ असौ काचिदपूर्वा वक्रतोच्यते वक्रभावोऽभिधीयते । कीदृशी
उपचारप्रधाना। उपचरणमपचार: म एव प्रधानं यस्या: सा तथोक्ता। किस्वरूपा --- यत्र यस्यामन्यस्मात्पदार्थान्तरात् प्रस्तुतवाद्वर्ण्यमाने वस्तुनि सामान्यमपचर्यत साधारणो धर्मः कश्चिद्वतुमभिप्रेत: समारोप्यते । कस्मिन् वर्ण्यमाने वस्तुनि-दूरान्तरे । दुग्मनल्पमन्तरं व्यवधानं यस्य तत्तथोक्त तस्मिन् । नन च व्यवधानममूर्तत्वाद्वय॑मानस्य वस्तुनो देगविहितं तावन्न संभवति । कालविहितमपि नास्त्येव, तस्य क्रियाविषयत्वात् । क्रियास्वरूपं कारकस्वरूपं चेन्यभयात्मक यद्यपि वर्ण्यमानं वस्तु, तथापि देगकालव्यवधानेनात्र न भवितव्यम् । यस्मा पदार्थानामनुमानवत् मामान्यमात्रमव गन्दै विपयीकर्तु पार्यते, न विशेपः । तत्कथं दुगन्तरत्वमपपद्यते ? सत्यमेतत्, किन्तु दरान्तर '-गब्दो मख्यनया देशकालविपये विप्रकर्षे प्रत्यातिविरह वर्तमानोऽप्यपचारात स्वभावविप्रकर्षे वर्तते । सोऽयं ग्वभावविप्रको विरुद्धधर्माध्यासलक्षण: पदार्थानाम् । यथा मतिमत्त्वममतत्वापक्षया, यवन्वं च घनत्वापेक्षया, चेतनयम चननन्वापक्षयेति । कीदक न मामान्यम् - लगेनापि भवत् । मनाङमात्रेणापि सन्। किमर्थम