SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ २.९] द्वितीयोन्मेष: गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ २८ ॥ 'रघु' - शब्देनात्र सर्वत्राप्रतिहतप्रभावस्यापि मुरपतेस्तथा विद्याध्यवसायव्याघातसामर्थ्य निबन्धनः कोऽपि स्वपौरुषातिशयः प्रतीयते । प्रहस्यत्यनेनं तदेवोपबृंहितम् अन्यो वक्ता यत्र तत्रोदाहरणं यथा आज्ञा शकशिखामणिप्रणयिनी शास्त्राणि चक्षुनंव भक्तिर्भुतत पिनाकिन पदं लङ्केति दिव्या पुरी । संभतिर्दुहिणान्वये च तदहो नेदग्वरो लभ्यते स्याच्चे देष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ।। २९ ।। 'रावण' - शब्देनात्र सकललोकप्रसिद्ध दशाननदुर्विलासव्यतिरिक्तमभिजनविवेकसदाचारप्रभावसंभोगसुखसमृद्धिलक्षणायाः समस्तवरगुणसामग्रीसंपदस्तिरस्कारकारणं किमप्यनुपादेयतानिमित्तभूतमोपहत्यं प्रतीयते । अत्रैव विद्यमान गुणातिशयाध्यारोपगर्भत्वं यथा रामोsसी भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धि पराम् ||३०|| अत्र 'राम' शब्देन संकलत्रिभुवनातिशायी रावणानुचर विस्मयास्पदं शौर्यातिशयः प्रतीयते । - गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः । गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवाक्तारः ॥ ३१ ॥ ७९ एषा च रुढिवैचित्र्यवत्रता प्रतीयमानधर्मबाहुल्याद् बहुप्रकारा भिद्यते । तच्च स्वयमेवोत्प्रेक्षणीयम् । यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy