SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ .[२.५ ७४ वक्रोक्तिजीवितम् तदेवमुभाभ्यां प्रकाराभ्यामुज्ज्वला भ्राजिष्णुः । यथा एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हर: कोदण्डेन किरीटिना सरभसं चडान्तरे ताडित: । इत्याकर्ण्य कथाद्भतं हिमनिधावद्रौ सुभद्रापत मन्द मन्दमकारि येन निजयोर्दोर्दण्डयोमण्डनम् ।। २२ ।। यथा वा हंसानां निनदेषु इति ।। २३ ।। यथा च एतन्मन्दविपक्व इत्यादौ ।। २८ ।। यथा वा णमह दसाणणसरहसकरतुलिअवलन्तसेलभअविहलं । वेवंतथोरथणहरहरकअकंठग्गहं गोरि ।। २५ ।। नमत दशाननसरभसकरतुलितवलच्छैलभयविह्वलाम् । वेपमानस्थूलस्तनभरहरकृतकण्ठग्रहां गौरीम् ।। इति छाया । एवमेतां वर्णविन्यासवक्रतां व्याख्याय तामेवोपसंहरति वर्णच्छायानुसारेण गुणमार्गानुवर्तिनी । वृत्तिवैचित्र्ययुक्तेति सैव प्रोक्ता चिरन्तनः ॥ ५॥ वर्णानामक्षराणां या छाया कान्ति: थव्यतादिगणसंपत्तया हेतुभतया यदनुसरणमनुसार: प्राप्यस्वरूपानप्रवेगस्तेन । गुणमार्गाश्च सुकुमारप्रभृतीननुवर्तते या सा तथोक्ता । तत्र गुणानामान्तरतम्यात् प्रथममुपन्यसनम्, गुणद्वारेणैव मार्गानुसरणापपत्तेः । तदयमत्रार्थ: - यद्येषा वर्णविन्यासवक्रता व्यजनच्छायानुसारेणैव, तथापि प्रतिनियतगणविशिष्टानां मार्गाणा गुणानुवर्तन द्वारेण यथा स्वरूपानुप्रवेश विदधाति तथा विधात
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy