SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ७२ वक्रोक्तिजीवितम् [२.३ वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनम् ॥९॥ द्वयोर्यथा ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः । सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि त्यहव्यहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥१०॥ यथा वा अयि पिबत चकोराः कृत्स्नमुन्न म्य कण्ठान् क्रमकवलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः । विरहविधुरितानां जीवितत्राणहेतो र्भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥११॥ बहूनां यथा सरलतरलतालासिका इति ।। १२ ।। 'अपि'-शब्दात् क्वचिद् व्यवधानेऽपि। द्वयोर्यथा स्वस्थाः सन्तु वसन्त ते रतिपतेरग्रेसरा वासरा: ।। १३॥ बहूनां व्यवधानेऽपि यथा चकितचातकमेचकितवियति वर्षात्यये ॥१४॥ सा स्वराणामसारूप्यात् सेयमनन्तरोक्ता स्वरानामकारादीनामसारूप्यादसादृश्यात् क्वचित्कस्मिंश्चिदावर्तमानसमुदायैकदेशे परामन्यां वक्रतां कामपि पुष्णाति पुष्यतीत्यर्थः । यथा राजीवजीवितेश्वरे ॥ १५ ॥ यथा वा धूसरसरिति इति ।।१६।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy