________________
द्वितीयोन्मेषः
एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलम्बिबिम्बम् || ३ ||
कदलीस्तम्बताम्बूलजम्बूजम्बीराः इति ॥ ४ ॥
यथा वा
सरस्वती हृदयारविन्दमकरन्दबिन्दु सन्दोह सुन्दराणाम् इति ॥ ५ ॥ द्वितीयप्रकारोदाहरणम् – प्रथममरुणच्छायः ॥ ६ ॥
-
इत्यस्य द्वितीयचतुर्थी पादौ । तृतीयप्रकारोदाहरणमस्यैव तृतीयः
पादः । यथा वा
२.३]
यथा च
७१
सौन्दर्यधुर्यं स्मितम् ॥ ७ ॥
यथा च 'कलार' - शब्दसाहचर्येन 'ह्लाद ' - शब्दप्रयोगः । परुषरसप्रस्तावे तथाविधसंयोगोदाहरणं यथा
उत्ताम्यत्तालवश्च प्रतपति तरणावांशवी तापतन्द्रीमद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयन्ति ॥ ८ ॥
एतमेव वैचित्र्यान्तरेण व्याचष्टे
क्वचिदव्यवधानेऽपि मनोहारिनिबन्धना ।
सा स्वराणामसारूप्यात् परां पुष्णाति वक्रताम् ॥ ३ ॥ क्वचिदनियतप्रायवाक्यैकदेशे कस्मिंश्चिदव्यवधानेऽपि व्यवधानाभावेऽयेकस्य द्वयोः समुदितयोश्च बहूनां वा पुनः पुनबंध्यमानानामेषां मनोहरिनिबन्धना हृदयावर्जकविन्यासा भवति । काचिदेवं संपद्यत इत्यर्थः । यमकव्यवहारोऽत्र न प्रवर्तते, तस्य नियतस्थानतया व्यवस्थानात् । स्वरैरव्यवधानमत्र न विवक्षितम्, तस्यानुपपत्तेः । तत्रैकस्याव्यवधानादाहरणं यथा
-