SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ १.५१] प्रथमोन्मेषः हार्यशोभातिशयशालिनी, शक्तिव्युत्पत्तिसंभवो यः शोभातिशयः कान्त्युत्कर्षस्तेन शालेते श्लाघेते ये ते तथोक्ते । माधुर्येत्यादि । यत्र च माधुर्यादिगुणग्रामो माधुर्यप्रभृतिगुणसमूहो मध्यमामुभयच्छायाच्छुरितां वृत्ति स्वस्पन्दगतिमाश्रित्य कामव्यपूर्वा बन्चच्छायातिरिक्ततां संनिवेशकान्त्यधिकतां पुष्णाति पुण्यतीत्यर्थः । गुणानामुदाहरणानि । तत्र माधुर्यस्य यथा वेलानिलैर्मृदुभिराकुलितालकान्ता गायन्ति यस्य चरितान्यपरान्तकान्ताः । लीलानताः समवलम्ब्य लतास्तरुणां हिन्तालमालिपु तटेषु महार्णवस्य ॥ १११ ॥ तद्वक्त्रेन्दुविलोकनेन इत्यादि ।। ११२ ।। लावण्यस्य यथा संक्रान्ताङ्गलिपर्व सूचितकरस्वापा कपोलस्थली नेत्रे निर्भरमुक्तबाष्पकलषे निश्वासतान्तोऽधरः । बद्धो दविसंष्ठुलालकलता निर्वेदशन्यं मनः कष्टं दुर्नयवेदिभिः सचिवैर्वत्सा दृढं खद्यते ॥ ११३॥ आभिजात्यस्य यथा प्रसादस्य यथा ६१ आलम्ब्य लम्बाः सरसाग्रवल्लीः पिबन्ति यत्र स्तनभारनम्राः । स्रोतश्च्युतं शीकरकूणिताक्ष्यो मन्दाकिनीनिर्झरमश्वमुख्यः ॥ ११४ ॥ S
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy