________________
१.४७-४८]
प्रथमोन्मेषः
अत्रालुप्तविसर्गान्तैः पदैः प्रोतैः परस्परम् ।
ह्रस्वैः संयोगपूर्वैश्च लावण्यमतिरिच्यते ॥४७।। अत्रास्मिन्नेवं विधः पदलावण्यमतिरिच्यते परिपोषं प्राप्नोति । कीदृशैः-परस्पर मन्योन्यं प्रोतैः संश्लेषं नीतः। अन्यच्च कीदृशैः -अलुप्तविसर्गान्तः, अलप्तविसर्गाः श्रयमाणविसर्जनीया अन्ता येषां तानि तथोक्तानि तैः । ह्रस्वश्च लघुभिः । संयोगेभ्यः पूर्वैः । अतिरिच्यते इति संबन्धः । तदिदमत्र तात्पर्यम्-पूर्वोक्तलक्षणं लावण्यं विद्यमानमर्नेनातिरिक्ततां नीयते । यथा
श्वासोत्क्रम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किममी बाप्पाम्भसां बिन्दवः । किंचाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो
हूंकाराः कलपञ्चमप्रणयिनस्त्रुटयन्ति निर्यान्ति च ॥१०६।। यथा वा __एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना
दीनं त्वामनुनाथते कुचयुगं पत्रांशुकर्मा पिधाः ॥१०७।। यथा वा
हसानां निनदेषु इति ।।१०८।। एवं लावण्यमभिधायाभिजात्यमभिधीयतेयन्नातिकोमलच्छायं नातिकाठिन्यमुद्वहत् ।
आभिजात्यं मनोहारि तदत्र प्रौढिनिर्मितम् ।। ४८ ।। अत्रास्मिन् तदाभिजात्यं यन्नातिकोमलच्छायं नात्यन्तमसृणकान्ति नातिकाठिन्यमद्वहन्नातिकठोरतां धारयत् तत् प्रौढिनिर्मितं