SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [अ० १ सू० १६. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ४५ सा चैवं सामान्यनियमाश्रयणे न स्यादित्युत्तरयति - अन्येभ्यः परावि यतियथा स्यादिति - नित्यपरसम्बद्धातिरिक्तेभ्यः प्रादिभ्यः पराऽपि यतिर्यथा भवति तथा भवेदेवेत्येतदर्थमेव नित्यं प्राक्पदसम्बद्धा:' इति कथनमावश्यकमित्यर्थः । तादृशं स्थलं दर्शयति- श्रेयांसि बहुविघ्ना नीति - महतामपि परमैश्वर्यशालिनामपि, श्रेयांसि परमकल्याणानि, बहुविघ्नानि अनेकप्रतिबन्धयुक्तानि भवन्तीत्यन्वयः । अत्रापीत्यस्य पूर्वसम्बद्धत्वेन ततः पराऽपि पादान्तयतिरदुष्टा, सामान्यतः प्रादीनां परादिवत्वाश्रयणे इह यतेर्दुष्टत्वं स्यात् ततो नित्यपरसम्बन्धित्वमवश्यं निवेशनीयमिति भावः [ १६-३० ] ॥ पूर्वोक्तचादिप्रादिविषयकयतिनियमे विशेषं दर्शयितुमुपक्रमते - अयं च चादीनां प्रादीनां चेति, अयमर्थ:- चादयः प्रादयश्च बाहुल्येनैकाक्षरा एव, अतः पदान्ते प्राप्ताया यतेर्यथायथं पूर्वान्तवद्भावेन परादिवद्भावेन वा व्यवस्था विहिता, ये च केचिदनेकाक्षराचादयः प्रादयो वा तेषां विषये तु पदमध्येsपि [ अपीत्युक्त्या 'ततः पूर्वमपि ततः पश्चादपि' इत्याक्षिप्तम् ] यतेरौ - चित्यमभ्यनुज्ञातम्, यथा चामीकरादिशब्देषु मध्येऽपि यतेरौचित्यं पूर्वमुक्तं तद्वत् । तत्र पूर्वक्रममनुरुध्य पूर्वमनेकाक्षरचादिविषये, ततः पूर्वमपि यतिमुदाहरति- प्रत्यादेशादपीति " रुद्धापाङ्ग प्रसरमलकै रञ्जन स्नेहशून्यं, प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या, मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥" [ उ० मे० ३७ ] इति पूर्ण पद्य म् । मेघाय स्वप्रिया वृत्तान्तं कथयन् यक्ष आह- त्वयि मत्संदेशवाहके, आसन्ने समीपप्राप्ते सति, अलकैः ललाटप्रान्तकेशैः, रुद्धापाङ्गप्रसरम् अस्तव्यस्ततया नेत्रोपरिपतनात् प्रतिबद्धापाङ्गव्यापारम्, अञ्जनस्नेहशून्यं [ प्रोषितपतिकाचारपरिशीलनात् ] कज्जलसम्बन्धिस्निग्धतारहितम्, मधुनः मदोत्पादकस्य मद्यस्य, प्रत्यादेशात् [ प्रोषितपतिकानियमानुरोधेन ] परित्यागात्, अपि [ मदफलस्य विलासस्याङ्गभूतयाऽपि भ्रूविक्षेपस्यानवसरत्वमपिशब्देन द्योत्यते ] विस्मृत भ्रूविलासं विस्मृतः - अनभ्यासवशात् स्मृतिपथादपि विच्युतः, भ्रूविलासः - कटा
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy