SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १६.] न्नरक्षरर्यतिः क्रियत इत्ययमर्थः सिध्यतीति- गाद्यवच्छिन्नाश्च त्रित्वादिसंख्योपलक्षिताः ॥ .. यतिसंज्ञामुक्त्वा तद्विषये व्यवस्था पूर्वाचार्यरुक्तां व्याचिख्यासुराह-तत्रैषा यत्युपदेशोपनिषत् पठ्यत इति- यतेरुपदेशस्य उपनिषत्- रहस्यभूतं वचनं, पठ्यते पूर्वाचार्यरिति शेषः । सा च चतुःश्लोकात्मिका अभियुक्तपरम्पराप्रसिद्धा पूर्वरपिहलायुधादिभिः छन्दःशास्त्रव्याख्यातृभिरेभिरेव शब्दैः प्रस्तुता स्वीयवृत्त्यादौ । क्रमशो व्याख्यातुं पृथक् पृथक् तदीयांशानुद्धरति-"यतिःसर्वत्र पादान्ते" इत्यादिना, सर्वत्र श्लोके पादान्ते-प्रतिपादसमाप्ती, यति:- विरामः, श्लोकार्पे द्वितीयपादान्तभावे तु, विशेषतः प्रथम-तृतीयपादान्तापेक्षयाऽधिककालं, वक्ष्यमाणविशेषवती च यतिरित्यर्थः। स्वाभाविकी यतिमुक्त्वा लक्षणेषूक्तां यतिमप्याह- गादिच्छिन्नपदान्ते चेति- गादिभि:- त्र्यादिवर्णवोधकैलेक्षणान्तर्गतैस्तृतीयान्तपदैः, छिन्नानि- अवच्छिन्नानि पृथग्बोधितानि यानि पदानि तेषामन्तेऽपि यतिः; तानि पदान्येव विशिनष्टि-लुप्ताऽलुप्तविभक्तिके इति- लुप्ताऐकार्थ्यनिमित्तककृतविलोपा, अलुप्ता-श्रूयमाणा वा, विभक्तिः- स्यादिर्यस्मिन् तादृशे गादिच्छिन्नपदान्तेऽपि यतिः । एतच्च पूर्वार्धोपात्तस्य पादान्ते' इत्यस्यापि विशेषणमिति वक्ष्यति । अत्र त्रिधा यतिरुक्ता पादत्रयेण, तां क्रमश उदाहरनाह- तत्र यतिः सर्वत्र पादान्ते यथेति । क्वेत्याह- नमोऽस्तु वर्षमानायेत्यादि, कर्मणा घात्यादिभेदमिन्नेन सह, स्पर्घमानाय अभिभवेच्छायुक्ताय, तज्जयावाप्तमोक्षाय तस्य-कर्मणो, जयेन- अभिभवेन, अवाप्तोऽधिगतो मोक्षो येन तथाभूताय, कुतीथिनाम् अनुचितसम्प्रदायानुगामिनां कृते, परोक्षाय अज्ञातस्वरूपाय, वर्षमानाय तन्नामकतीर्थङ्कराय, नमः प्रहृत्वम्, अस्तु भवत्वित्यन्वयः। अत्र सर्वत्र पादान्ते परस्परासंसर्गात् विश्रामोऽव्याहत एव [ १६-१] ॥ प्रत्युदाहरणमाह- न पुनरेवं यथा नमस्तस्मै महादेवायेति- एवं पुनर्न यतिविधेया यथा- उदाह्रियमाणे "नमस्तस्मै" इत्यादिपद्ये दृश्यते, अत्र हि प्रथमपादस्यान्ते यतिरुचिता, किन्तु पदस्यासमाप्ततया सा न सम्भवति, केवलं 'य' कारस्य द्वितीयपादे पाठेनार्थबोधेऽपि विच्छेदापत्तेः। किञ्च तत्र 'वा' इत्यन्तस्य नैकार्थ्यनिमित्तकलुप्तविभक्तिकत्वं नवाऽलुप्तविभक्तिकत्वमिति नैषा
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy