SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० १६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते "कचित् तु पदमध्येऽपि गकारादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णको ॥" [१६-१०] । यथा "पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशी ॥" [१६-११] इति । तथा "कूजकोयष्टिकोलाहलमुखरभुवः प्रान्तकान्तारवेशाः॥" [१६-१२] इति । तथा "हासो हस्ताप्रसंवाहनमपि तुलितादीन्द्रसारद्विषोऽस्य ॥" [१६-१३] । "वैरिश्चानां तथोचारितचतुरऋचां चाननानां चतुर्णाम् ॥" [१६-१४] इति । "खड्गे पानीयमालादयति हि महिषं पक्षपाती पृषत्कः ॥" [१६-१५] इति । 'गकारादौ' इति किम् ? पदमध्ययतिः पावान्ते मा मूत् । यथा- . "प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम् ॥" [१६-१६] । पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा"एतस्या गण्डतलममलं गाहते चन्द्रकक्षाम् ॥" [१६-१७] इति । "एतासां राजति सुमनसां दाम कण्ठावलम्बि ॥" [१६-१८] इति । "सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः ॥" [१६-१६] इति । "पूर्वान्तवत् स्वरः सन्धौ कचिदेव परादिवत् ॥" [१६-२०] । योऽयं पूर्वापरयोरेकादेशः स्वरः सन्धी विधीयते स कचित् पूर्वस्यान्तवा भवति, कचित् परास्यादिवत्, उभयादेशत्वात् । यथा "स्यावस्थानोपगतयमुनासंगमेवामिरामा ॥" [१६-२१] । "जम्मारातीभकुम्भोद्भवमिव दधतः ॥" [१६-२२] इति । तथा"विक्कालाधनवच्छिन्नानन्तचिन्मात्रमूर्तये ॥" [१६-२३] इति । पराविवद्भावो यथा "स्कन्धे विन्ध्याद्रिबुद्धचा निकषति महिषस्याहितोऽसूनहार्षीत् ॥" [१६२४] इति । - "शूलं तूलं तु गाढं प्रहर हर हृषीकेशकेशोऽपि वक
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy