SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ १६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० ६. ] व विभाषा व्यवस्थिता, विविधया यथालक्ष्यं भिन्नयाऽवस्थया उपलक्षिता । तत्फलमाह - तेन यत्र "जैं ग्लौ समानी" [ छ० सू० २-८३] इत्यादावपवाद इति, अयमाशयः - सामान्यतः पादान्तस्थस्य लघोर्गुरुत्वं भवति, किन्तु यत्र विशिष्य पादान्तस्थस्य लघुत्वं कथ्यते तत्र "सामान्यशास्त्र तो नूनं विशेषो बलवान् भवेत्” इति न्यायेन पादान्तस्थस्य लघोर्लघुत्वमेव तिष्ठति, न गुरुत्वं भवति, यथा ' ग्लो' इति समानीच्छन्दसो लक्षणे पादान्तलघोरेव लक्षघटकत्वं विशिष्य कथ्यते तत्र पादान्तस्य गुरुत्वं न भवति । न केवलमपवादस्थल एव किन्तु श्रुतिसुखानुरोधेनापि पादान्ते लघोर्गुरुत्वं न भवतीत्याहवंशस्थादौ च पादान्ते लघोर्गुरुत्वं न भवतीति । तत्र पूर्वाचार्यसम्मतिमाह - वंशस्थकादीति - "यथा विबुधैर्वसन्ततिलकादिपदान्तवति-लो गत्वं विहितं श्रुतिशर्मदायि तथा वंशस्थकादिचरणान्तनिवेशितस्य लघोगंत्वं न श्रुतिशमं दायि" इत्यन्वयः । वसन्ततिलकाच्छन्दसो लक्षणं च “भो जो गौ वसन्ततिलका” [२-२३१] इति, तत्र पादान्ते गुरुद्वयं प्रोक्तमिति कदाचिल्लघु पादान्ते प्रयुक्तमपि गुरुत्वं प्राप्यत एव, तथैव च श्रुतिसुखं भवति; तथा "जतज्रा वंशस्थम्” [२-१५६ ] इति लक्षितस्य वंशस्थस्य पादान्ते रगणस्य कथनात् अन्ते गुरोरौचित्येऽपि यदि लघुः प्रयुज्येत तर्हि स लघुरेवोच्चारितः श्रुतिसुखदायी भवति न तु स गुरुत्वं प्राप्यते इत्येवमेवास्य नियमस्य व्यस्थितत्वं बोध्यमिति समुदितार्थ : [६-१] ॥ पादान्तस्य लघौर्गुरुत्वे स्थानवशाद् व्यवस्थान्तरमाह- ध्रुवासु विवक्षावशाद गुरुत्वं लघुत्वं च इति - ध्रु वासु- षष्ठाध्याये वक्ष्यमाणासु षट्पदीचतुष्पदी - द्विपदी प्रमिन्नासु छन्दोजातिषु, विवक्षावशात् - कवेरितिशेष:, [पादान्तस्य] गुरुत्वं लघुत्वं च गुरोरपि पठितस्य लघुत्वं लघोरपि पठितस्य गुरुत्वं च भवतीति भावः । तत्र पूर्वाचार्योक्तां व्यवस्थामाह-यदाह-अ -ओजसंख्या यदाऽभीष्टेति । ध्रुवासु वक्ष्यमाणासु षट्पद्यादिषु, विरतौ पादान्ते, ओजसंख्या अयुग्मपादमात्रासंख्या, यदाऽभीष्टा यत्र पूरयितुमीष्टा, तदा तत्र गः गुरोः, लता लघुता । युग्मसंख्ये युग्मपादयोः, [ यदा अमीष्टा तदा ] विरतौ पादान्ते, लघोः गुरुता भवतीति भावः [ ६-२ ] ॥ क्वचिदन्यथैवेत्याह-तथा-गुरुअ चिअ एकलहू इति, विसम संखाए
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy