SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [अ० १; सू० ४] सवृत्तिच्छन्दोऽनुशासनप्रद्योते कृष्णपक्षे, तृ- तृतीयायाम, रा-रात्रौ, भद्रा भवतीत्यर्थः; एवं-स-सप्तम्याम्, दिवा-दिवसे भद्रा। शु- शुक्लपक्षे, च-चतुर्थ्याम्, रा- रात्री, भद्रा; अष्टअष्टम्याम्, दिवा-दिवसे, भद्रा; एक-एकादश्याम, र-रात्री, भद्रा; पूर्ण-पूर्णिमायाम, दिवा- दिवसे भद्रा । कृष्णपक्षे-तृतीयायायां दशभ्यां च रात्री भद्रा, सप्तम्यां चतुर्दश्यां च दिवा भद्रा, शुकपक्षे- अष्टम्यां पूर्णिमायां च दिवसे भद्रा, एकादश्यां चतुर्थ्या च रात्री भद्रा भवतीति भावः । निगमयति- दादिसंज्ञा मात्रागणा इति । तथा चैते पञ्च मात्रागणाः । एषां कलापर्यायेण प्रत्येकं कति भेदा इत्याकाङ्क्षायामाह-द्वि-त्रि-पञ्चा-ऽष्ट-त्रयोदशमेवाः इतिप्रथमो विकल:-एकगुरुऽ-लघुद्वयाभेिदेन द्विविध एव । द्वितीयस्त्रिकल:लघ्वादिाऽ-लघ्वन्ता-लघुत्र य।।भेदेन त्रिविधः । तृतीयश्चतुष्कल:-गुरुद्वयऽऽ-लघुद्वयादिगुर्वन्त।।ऽ-गुरुमध्या-गुर्वादिलघुद्वयान्ता -लघुचतुष्टय।।भेदेन पञ्चविधः । चतुर्थः पञ्चकल:-लध्वादिगुरुद्वयाऽ-लघुमध्यगुरुद्वयऽ। ऽलघुत्रयादिगुर्वन्त।।।5-गुरुद्वयादिलघ्वन्ता -लघुद्वयगुरुलघु।।।-लधुगुरुलघुवय-1डा-गुरुलघुत्रया -लघुपञ्चक।।-॥भेदेनाष्टविधः पञ्चमः । षट्कल:गुरुत्रयऽऽऽ-लघुद्वयगुरुद्वय।।-लघुगुरुलघुगुरु।।5-गुरुलघुद्वयगुरुज।ऽ-लघुचतुष्टयगुरु -लघुगुरुद्वयलघु।ऽऽ)-गुरुलघुगुरुलघुऽ।ऽ।-लघुत्रयगुरुलघु।।।5।-गुरुद्वयलघुद्यऽऽ।।-लघुद्वयगुरुलघुद्वय।।।।-लघुगुरुलघुत्रया।।।-गुरुलघुचतुष्टय-5 -लघुषट्क।॥भेदेन त्रयोदशविध इति विवेकः । एतदेध संगृह्णाति-सर्वगः सर्वलो दस्त इत्यादिना । 'सर्वगः, सर्वलः' इति द्विविधो दः । 'आदिमल:, अन्तिमल:, सर्वल:' इति त्रिविधः-तः । सर्वगः, अन्तगः, मध्यगः, आदिगः, समस्तलश्च' इति पञ्चविध:- चः, मतः [३-१] ॥ 'आदिलघुः, मध्यलघुः, गुर्वन्तः, लध्वन्तः, उपान्त्यगुरुः, आद्युत्तरगुरुः, गुर्वादिः, सर्वलघुः' इत्यष्टभेदः- पः स्यात् । [ ३ । २ ] 'सर्वगुरुः, लघुद्वयादिः, आद्योपान्त्यलघुः, आधान्तिमगुरुः, अन्तगुरुः [३-३], आद्यन्तलघुः, उपान्त्याद्यगुरुः, उपान्त्यगुरुः, गुरुद्वयादिः, मध्यगुरु;, आद्युत्तरगुरुः, आदिगुरुः, सर्वलघु:-षः स्यादित्यन्वयः [३-४] ॥ स्वरूपाणि च पूर्वमुक्तान्येव ॥ सू०-३ ॥ समानकादिः ॥ ४॥ ग्लो मारयो दावयन समानेन लक्षिता एकाबिसंख्या भवन्ति । यावतियः
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy