________________
१२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० ३.] तृ-रा-स-दिवा-द-र०" इत्यादिवत् दादिसंज्ञा मात्रागणाः। ते च यथासंख्यं द्वि-त्रि-पञ्चा-अष्ट-त्रयोदशभेदाः, तत्रवगणो द्विभेदः- 5, 0, तगणस्त्रिभेद:-15, s, m, चगण: पञ्चमेदः-s, us, Is, su, m, पगणोऽष्ट भेदः- Iss, sus, us, I, II, II, III,
s m , षगणत्रयोदशमेद:- ss, ||s, ISIS, Sus, Ims, ISI, SISI, I, III, iisil, isilt, silt, inul,
"सर्वगः सर्वलो दस्त आदिमान्तिमसर्वलः ।
सर्वान्तमध्यमाद्यग चः समस्तलो मतश्च सः ॥ [३-१] पआबन्तलघुग्लान्तः स्यादुपान्त्यगुरुः स च । आधुत्तरगुरुः सोऽपि गुर्वादिः सकलोऽपि च ॥ [३-२] पः सर्वगो द्वघाबलः स्यादाद्योपान्त्यलघुस्तथा। आधान्तिमगुरुश्चेव पर्यन्तगुरुरेव च ॥ [३-३] माधन्तल उपान्त्याधग उपान्त्यगुरुस्तथा ।
पाचगो मध्यगश्चाबुत्तरगादिश्च सर्वलः ॥" [३-४] इति संग्रहश्लोकाः ॥सू० ३॥
प्रद्योतः-अथ मात्रागणानाह-द्वि-त्रि-चतुष्-पञ्च-षट्कला० इति-द्वे च तिस्रश्च चतस्रश्च पञ्च च षट् च-द्वित्रिचतुष्पञ्चषट्, ता:-[तावत्यः]कला:-मात्रा ये-षु ते-द्वित्रिचतुष्पञ्चषट्कलाः, दश्च तश्च चश्च पश्च षश्चेति ते-द-त-चप-षा; । नामैकदेशग्रहणे नामग्रहणमिति दादयो द्विकलादीनां संज्ञाः । तदाहद्विकलो दसंज्ञ इत्यादिना । एषां कथं द्विकलादिबोधकत्वमित्यत्राह-द्वितचतुष्पञ्चषण्णामादिप्रतीकेनेति-द्विकलस्यादिः दकारः, त्रिकलस्य तकारः, चतुष्कलस्य चकारः, पञ्चकलस्य पकारः, षट्कलस्य षकार इति । नैषा प्रक्रियाऽस्माभिरेव कल्पिता, अपि तु पूर्वाचार्यरप्यनया व्यवहारः कृत इत्याह"कृतरासदिवादर०" इत्यादिवदिति-कृ तृ रा स दिवा द र भूत दिवा, शु च राष्ट दिवैक र पूर्ण दिवा" इति ज्योतिःशास्त्रीयवचने कृ-त-रा इत्यादयः 'कृष्णपक्ष-तृतीया-रात्रि' इत्यादिपदानामर्थे प्रयुक्ता भद्राविचारप्रकरणे । कृ