SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० - ३६६ . ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३६३ श्रित इति । हे अखण्डितैकवीर ! अखण्डितः क्वाऽप्रतिबद्धप्रसरः एकः प्रधानं वीरः, तत्सम्बोधनम् पुष्पचाप ! कुसुमधन्वन् देव ! अद्य साम्प्रतं तुषारभारपातदग्ध - सर्वपुष्पजातिसञ्चयः तुषारभारस्य हिमसमूहस्यपातेन पतनेन दग्धः नाशितः सर्वपुष्पजातीनां सर्वेषां पुष्पसामान्यानां संचयः समूहो येन सः, हिमतु: हेमन्तः अस्तम् विनाशम् आश्रितः प्राप्तः इह अत्र तव भवतः प्रियः प्रेमास्पदम् सखा मित्रम् वसन्तनामधेयः वसन्तसंज्ञकः ऋतुः सर्वतः सर्वस्यां दिशि जृम्भते वर्धते । विष्टपत्रयोपराजयेच्छया त्रैलोक्यविजयाभिलाषेण नूतनान् नवीनान् शिलीमुखान् वाणान् चारुचूतकोरकान् सुन्दरा म्रकलिकाः, नवाः नूतना अशोकपुष्पक खरीः अशोकपुष्पगुच्छानि स्मितानि विकसितानि केसराणि तन्नामकपुष्पाणि पाटलाः पाटलपुष्पाणि च (पञ्चसंख्यानि ) गृहाण धारय । कामः पुष्प चाप:, पुष्पबाणश्च, हिमतुः पुष्पनाशक:, तथा च हिमर्तोरपगमे, पुष्पसमर्धके वसन्ते च प्रवृत्ते कामस्त्रैलोक्य विजयाय प्रवर्तते, तदर्थं च कविस्तं प्रोत्साहयति, तदीय पश्चसंख्यकान् बार्णांश्च चूतकोरकादीन् नामतो निर्दिशति, तानि गृहीत्वा त्रिलोकीं विजयस्वेति भावः । अ [5] स्त [1] मा [5] श्रि [1] त [s] स्तु [1] षा [s] र [1] भा [[ ] र [1] पा [5] त [1] द [s] ग्ध [1] स [s] र्व [1] g [s] ष्प [1] जा [s] ति [1] सं [s] च [1] यो [s] हि [1] म [s] तु [i] र [S] द्य [1] इति लक्षणसमन्वयः । एवं गुरुलघुवृद्धयान्यदप्युदाहार्यमिति । यथा गुरुलघु क्रमेण चतुर्दश युग्मंरेतदुदाहृतम् - तथा यथेष्टं गुरुलघुपरम्परां वर्धयित्वा यावते कोनरुहस्राक्षरपादं दण्डका उदाहरणीया इत्यर्थः ॥ अ० २, सू० ३६८।१ ॥ ता गौ कामबाण ! ॥ ३९९ ॥ यत्र यथेष्टं तगणा अन्ते गुरुद्वयं च प्रयुज्यते स कामबाणः । यथा - त्वद्विप्रयोगे नवे बालिकाया मनोभृशरक शशास्त्यं प्रयत्नात्सखीभिः समन्तात्, प. थोजिनीपल्लवैः कल्पितं चारु तल्पं समासूत्रिता नूतनंहरियष्टिर्मृणालैः । रम्भादलैः कोमलनिर्मितं तालवृन्तं कृतश्चान्दनेन द्रवेणाङ्गरागः किलास्याः, तीव्रव्यथां प्रत्युतैतद्वितन्वत्समग्रं कठोराशयाशिषियत् कामबाणत्वमुग्रम् ।। ३६६.१ ॥ एवमेककतगणवृद्ध चान्यदप्युदाहार्यम् ॥३६६.१ ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy