SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २५४ २३ .. विषय चित्रलेखा, चन्द्रलेखा, चलम्, केसरम्, चन्द्रमाला, ललितम्, भ्रमरपदम्, शार्दू लललितं, कुरङ्गिका, अनङ्गलेखा, उज्ज्वलम्, निशा, पङ्कजवक्त्रा, सुरभिः, क्रीडा, हरिणीपदम् भङ्गिः , बुबुदम्-इति १६. ऊनविंशत्यक्षरपादाया अतिधृतेस्त्रयोदशभेदाः शार्दूलविक्रीडतम्, वायुवेगा, मकरन्दिका, छाया, रतिलीला, पुष्पदाम, वञ्चितम्, मुग्धकम्, ऊजितम्, तरलम्, माधवीलता, तरुणीवदनेन्दुः, सुवदना इति २०. विंशत्यक्षरपादायाः कृतेरेकादशभेदा: सुवदना, वृत्तम्, भत्तेभविक्रीडितम्, मुद्रा, शोभा, चित्रमाला, सद्रत्नमाला, नन्दकम्, कामलता, दीपिकाशिखा, शशाङ्करचितम् २७२ ७ इति २८३ एकविंशत्यक्षरपादायाः प्रकृतेरष्टौ भेदा:स्रग्धरा, कथागतिः, ललितविक्रमः, मत्तक्रीडा, चन्दनप्रकृतिः, सिद्धिः, वनमञ्जरी, तरङ्गः, भद्रकम्-इति. २२. द्वाविंशत्यक्षरपादाया प्राकृतेः पञ्चभेदा:: मद्रकम्, महास्रग्धरा, मदिरा, वरतनुः, ___. दीपचिरिति २६३ २६६ २५
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy