________________
२५४
२३
.. विषय चित्रलेखा, चन्द्रलेखा, चलम्, केसरम्, चन्द्रमाला, ललितम्, भ्रमरपदम्, शार्दू लललितं, कुरङ्गिका, अनङ्गलेखा, उज्ज्वलम्, निशा, पङ्कजवक्त्रा, सुरभिः, क्रीडा, हरिणीपदम्
भङ्गिः , बुबुदम्-इति १६. ऊनविंशत्यक्षरपादाया अतिधृतेस्त्रयोदशभेदाः
शार्दूलविक्रीडतम्, वायुवेगा, मकरन्दिका, छाया, रतिलीला, पुष्पदाम, वञ्चितम्, मुग्धकम्, ऊजितम्, तरलम्, माधवीलता,
तरुणीवदनेन्दुः, सुवदना इति २०. विंशत्यक्षरपादायाः कृतेरेकादशभेदा:
सुवदना, वृत्तम्, भत्तेभविक्रीडितम्, मुद्रा, शोभा, चित्रमाला, सद्रत्नमाला, नन्दकम्, कामलता, दीपिकाशिखा, शशाङ्करचितम्
२७२
७
इति
२८३
एकविंशत्यक्षरपादायाः प्रकृतेरष्टौ भेदा:स्रग्धरा, कथागतिः, ललितविक्रमः, मत्तक्रीडा, चन्दनप्रकृतिः, सिद्धिः, वनमञ्जरी, तरङ्गः,
भद्रकम्-इति. २२. द्वाविंशत्यक्षरपादाया प्राकृतेः पञ्चभेदा:: मद्रकम्, महास्रग्धरा, मदिरा, वरतनुः, ___. दीपचिरिति
२६३
२६६
२५