SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंत २५ ७ विषय पृष्ठे २३. त्रयोविंशत्यक्षरपादाया विकृतेः सप्तभेदा: अश्वललितम्, मत्ताक्रीडा, शङ्खः, हंसगतिः, चित्रकम्, चपलगतिः, वृन्दाकरम्, इति ३०४ २४. चतुर्विशत्यक्षरपादाया: संकृतेः सप्तभेदाः तन्वी, ललितलता, मेघमाला, सुभद्रम्, द्रुतलघुपदगतिः:, संभ्रान्ता,विभ्रमगतिः-इति ३११ २५. पञ्चविंशत्यक्षरपादाया अभिकृतेश्चत्वारो भेदा:-कौञ्चपदा, हललयः, हंसपदा, चपलम् इति ३१८ २६. षड्विंशत्यक्षरपादाया उत्कृतेः पञ्चभेदाः भुजङ्गविजृम्भितम्, अपवाहः, आपीडः, वेगवती, सुधाकलश इति ३२२ २७-३०. सप्तविंशत्यक्षरपादामारभ्य त्रिंशदक्षर पादान्ताः शेषजातयः पञ्च-मालाचित्रम्, प्रमोदमहोदयः, नृत्तललितम्: ललितललिता, पिपीलिकेति ३२७ ३५-४५ शेषजाती -पञ्च- दश - पञ्चदशाक्षरवृद्ध पादा:-करभ-पणव-मालाः दण्डकजातिषु सप्तविंशत्यक्षरपादा चण्डवृष्टि: ३३८ पत्रककरगणवृद्धया-अर्ण-अर्णव-व्याल-जीमूतलीलाकर-उद्घाम-शङ्खइत्यादयः ३४० प्रचितो दण्डकः ३५० ५ १३ ३३४ १ १०
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy