________________
पंक्ती
२१०
१४
विषय १५. पञ्चदशाक्षरपादाया अतिशक्वर्याः एक
विंशतिर्भेदा:- ऋषभः, शशिकला, सक्, मणिगुणनिकरः, मालिनी, चन्द्रोद्योतः, उपमालिनी, चित्रा, चन्द्रलेखा (अस्या द्वितीयः प्रकारः), एला, प्रभद्रकम्, तूणकम्, कलभाषिणी, सुन्दरम्, गौः, भोगिनी, शिशुः, केतनम्, मृदङ्गः, कामक्रीड़ेति षोडशाक्षरपादाया अष्टिजातेस्त्रयोविंशतिर्भेदा:-मणिकल्पलता, शरमाला, संगतम्, कामुकी, (अस्याः प्रकारान्तरम् ), चलधृतिः, अचलधृतिः, अङ्गना, ऋषभगजविलसितम्, ललितपदम्, जयानन्दम्, महिषी, मदनललिता, वाणिनी (अस्या अन्यः प्रकारः), पञ्चचामरम्, चित्रम्, सुरतललिता, शैलशिखा, वरयुवतिः, ललना, वेल्लिता,
कोमललतेति । १७. सप्तदशाक्षरपादाया अत्यष्टेः चतुर्दशभेदा:
शिखरिणी,पृथ्वी,वंशपत्रपतितम्,अतिशायनी, मन्दाकान्ता, भाराक्रान्ता, हारिणी, हरिणी, पद्मम्, रोहिणी, वसुधारा, अवितथम्,
कोकिलकम्, वाणिनीति १८. अष्टादशाक्षरपादाया धृतेरेकविंशतिर्भेदाः
काञ्ची, मणिमाला, कुसुमितलतावेल्लिता,
२२५
५
२४३
१