SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पंक्ती २१० १४ विषय १५. पञ्चदशाक्षरपादाया अतिशक्वर्याः एक विंशतिर्भेदा:- ऋषभः, शशिकला, सक्, मणिगुणनिकरः, मालिनी, चन्द्रोद्योतः, उपमालिनी, चित्रा, चन्द्रलेखा (अस्या द्वितीयः प्रकारः), एला, प्रभद्रकम्, तूणकम्, कलभाषिणी, सुन्दरम्, गौः, भोगिनी, शिशुः, केतनम्, मृदङ्गः, कामक्रीड़ेति षोडशाक्षरपादाया अष्टिजातेस्त्रयोविंशतिर्भेदा:-मणिकल्पलता, शरमाला, संगतम्, कामुकी, (अस्याः प्रकारान्तरम् ), चलधृतिः, अचलधृतिः, अङ्गना, ऋषभगजविलसितम्, ललितपदम्, जयानन्दम्, महिषी, मदनललिता, वाणिनी (अस्या अन्यः प्रकारः), पञ्चचामरम्, चित्रम्, सुरतललिता, शैलशिखा, वरयुवतिः, ललना, वेल्लिता, कोमललतेति । १७. सप्तदशाक्षरपादाया अत्यष्टेः चतुर्दशभेदा: शिखरिणी,पृथ्वी,वंशपत्रपतितम्,अतिशायनी, मन्दाकान्ता, भाराक्रान्ता, हारिणी, हरिणी, पद्मम्, रोहिणी, वसुधारा, अवितथम्, कोकिलकम्, वाणिनीति १८. अष्टादशाक्षरपादाया धृतेरेकविंशतिर्भेदाः काञ्ची, मणिमाला, कुसुमितलतावेल्लिता, २२५ ५ २४३ १
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy