________________
..
पृष्ठे
पंक्ती
२६
.. विषय मौक्तिकदाम, कल्याणम्, प्रियंवदा, ललिता, प्रमिताक्षरा, वैश्वदेवी, जलघरमाला, नव-, मालिनी, मालती, प्रमुदितवदना, प्रभा, तामरसम्, विभावरी, कुमुदिनी, ललना, कामदत्ता, मेघावली, पुष्यविचित्रा, मणि
माला, केकिरवम्, ह्रोः, कोल इति १५३ १३. त्रयोदशाक्षरपादाया अतिजगत्या: षड्विंशति
अंदा:-उर्वशी, सुवक्त्रा, अङ्गरुचिः, प्रहर्षिणी, रुचिरा, मत्तमयूरम्, क्षमा, श्रेयोमाला, कुटिलगतिः, क्षमा, चन्द्रिणी, चन्द्रिका, मञ्जुभाषिणी, चन्द्रलेखा, लयः, विद्युन्मालिका, नन्दिनी, मदललिता, कुटजम्, गौरी, लक्ष्मीः , अभ्रकम्, कोटुम्भः, सुदन्तम्, कमलाक्षी,
त्वरितगतिरिति १४. चतुर्दशाक्षरपादाया शक्वर्या द्वाविंशतिर्भेदा:
अपराजिता, अलोला, प्रहरणकलिता, करिमकरभुजा, वसन्तः, लक्ष्मी:, जया, ज्योत्स्ना, सिंहः, राजरमणीयम्, असम्बाधा, वसन्ततिलका, वलना, सुकेसरम्, उपचित्रम्, धृतिः, दर्दुकः, स्खलितम्, इन्दुवदना, शरभललितम्, शरमा कुटिलमिति
१६४
१७७
२२