SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ .. पृष्ठे पंक्ती २६ .. विषय मौक्तिकदाम, कल्याणम्, प्रियंवदा, ललिता, प्रमिताक्षरा, वैश्वदेवी, जलघरमाला, नव-, मालिनी, मालती, प्रमुदितवदना, प्रभा, तामरसम्, विभावरी, कुमुदिनी, ललना, कामदत्ता, मेघावली, पुष्यविचित्रा, मणि माला, केकिरवम्, ह्रोः, कोल इति १५३ १३. त्रयोदशाक्षरपादाया अतिजगत्या: षड्विंशति अंदा:-उर्वशी, सुवक्त्रा, अङ्गरुचिः, प्रहर्षिणी, रुचिरा, मत्तमयूरम्, क्षमा, श्रेयोमाला, कुटिलगतिः, क्षमा, चन्द्रिणी, चन्द्रिका, मञ्जुभाषिणी, चन्द्रलेखा, लयः, विद्युन्मालिका, नन्दिनी, मदललिता, कुटजम्, गौरी, लक्ष्मीः , अभ्रकम्, कोटुम्भः, सुदन्तम्, कमलाक्षी, त्वरितगतिरिति १४. चतुर्दशाक्षरपादाया शक्वर्या द्वाविंशतिर्भेदा: अपराजिता, अलोला, प्रहरणकलिता, करिमकरभुजा, वसन्तः, लक्ष्मी:, जया, ज्योत्स्ना, सिंहः, राजरमणीयम्, असम्बाधा, वसन्ततिलका, वलना, सुकेसरम्, उपचित्रम्, धृतिः, दर्दुकः, स्खलितम्, इन्दुवदना, शरभललितम्, शरमा कुटिलमिति १६४ १७७ २२
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy