SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विषय __ पृष्ठे पंक्ती त्वरितगतिः. रुक्मवती, चित्रगतिः, निलया, उषिता, मणिरङ्गः, बन्धूकम्, मनोरमा, उपस्थिता, कलिका, मृगचपला, कुमुदिना, उद्धतम्, विपुलभुजा, मालेति १०६ १८ ११. एकादशाक्षरपादायास्त्रिष्टुभोऽष्टाविंशति - अंदा:- रोचकम्, अच्युतम्, लयग्राहिः, दोधकम्, विदुषी, श्रीः, उपस्थिता, उपस्थितम्, वातोर्मी, ( अस्या भेदद्वयम् ) भ्रमरविलसितम्, वृन्ता, पतिता, रथोद्धता, स्वागता, भद्रिका, श्येनी, सुमुखी, एकरूपम्, मोहनकम्, उत्थापनी, मुखचपला, कमलदलाक्षी, अशोका, सारणी, इन्द्रवज्रा, उपेन्द्रवनेति इह संकररूपा उपजातिः १४ चतुर्दशधा तस्या एकमुदाहरणं वृत्तौ। त्रयोदशोदाहरणानि प्रद्योते १३६ १६ न केवलमिन्द्रवज्रोपेन्द्रवज्रयोः, इन्द्रवंशा वंशस्थयोरेव सङ्करोऽपित्वन्यजातीनामपीति १५०५ १२. द्वादशाक्षरपादाया जगत्या जातेः षट् त्रिंशद्भेदाः-इन्द्रवंशा, वंशस्थम्, कलहंसा, चन्द्रवर्त्म, तोटकम्, द्रुतविलम्बितम्, पुट:, ततम्, उज्ज्वला, कामावतारः, कुसुमविचित्रा, जलोद्धतगतिः, भुजङ्गप्रयातम्, स्रग्विणी,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy