________________
८.
[ प ]
विषय
मुकुलम्, शफरिका, कच्छपी, लघुमालिनी, विमला, जला, सुनन्दा, विक्रान्ता, सूचोमुखी, शिखण्डिनीति
७. सप्ताक्षरपादाया उण्णिहो विंशतिर्भेदा:-. गन्धर्वी उष्णिक्, कुमारललिता, मदलेखा, उद्धता, भ्रमरमाला, हंसमाला, कलिका, विधुवक्त्रा, सरलम्, चित्रम्, हरिविलसितम्, शारदी, मधुकरिका, विमला, सुभद्रा, कुमुद्वती, मुदिता, मनोज्ञा, दीप्ते ति अष्टाक्षरपादाया अनुष्टुभः षोडशभेदा:विभा, अनुष्टुब्, विद्युन्माला, चित्रपदा, सुमालती, माणवकं, नाराचम्, हंसरुतम्, ललितगतिः, सिंहलेखा, प्रमाणी, समानी, गुणलयनी, मही, रतिमाला, वितानमिति ६. नवाक्षरपादाया बृहत्या ऊनविंशतिभेदा:वक्त्रं, बृहतिका, हलमुखी, भुजगशिशुसृता, उदयम्, उत्सुकम्, भद्रिका, उपच्युतम्, अक्षि, कनकम्, तारम्, सौम्या, रुचिरा, विशाला, मकरलता, शशिलेखा, लघुमणिगुणनिकरः, सिंहाक्रान्ता, कामिनीति
1
१०. दशाक्षरपादायाः पङ्क्तेर्भेदा विंशतिः - मत्ता, पङ्किका, शुद्धविराट् पणवः, मयूरसारिणी,
पृष्ठे
६५ १७
७५
८५
पंक्तौ
६६
१
१६