SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषय यति निरूपणम् त्र्यादिसंख्यानां गादिसंज्ञा अथ द्वितीयोऽध्यायः छन्दोऽधिकारः पादाधिकारः [ न ] उक्ता जातिः एकाक्षरा एकैकवर्णवृद्धया प्रत्युक्तादिजातिः एकगुरुरूपपादा उक्ता 'श्री' एका सोदा० गुरुद्वयपादा प्रत्युक्ता, द्विभेदा 'स्त्री' 'दुःखं' च १. उक्ताजातौ श्रीरित्येकं वृत्तं सोदाहरणम् २. वर्णद्वयपादाया प्रत्युक्ताया भेदत्रयं, - 'स्त्री', 'दुखं' 'सुखम् ' ३. वर्णद्वयपादाया मध्यमायाश्चत्वारो भेदा:'नारी' 'केशा' 'मृगी' 'मदनः ' ४. वर्णचतुष्टयपादाया प्रतिष्ठाया भ्रष्टौ भेदा:कन्या, सुमुखी, विलासिनी, समृद्धि:, मृगवधूः, व्रीडा, सुमति, सोमप्रिया इति ५. वर्णपञ्चकपादायाः सुप्रतिष्ठाया दशभेदा:प्रीतिः, विदग्धकः, पङ्क्तिः, रतिः, सती, नन्दा, जया, सावित्री, घनपङ्क्तिः, अभिमुखीति ६.. वर्णषट्कपादाया गायत्र्याः ऊनविंशतिभेदा:सावित्री, तटी, रमणी, तनुमया, गुरुमध्या, सोमराजी, शशिवदना, मालिनी, कामलतिका, पृष्ठे २८ ४८ ५० ५० ५१ ५२ ५३ ५४ ५३ ५५ ५८ ६१ पंक्ती १ २२ ܗ १ १६ ११ १ १६ १२ १६ २०
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy