________________
विषय
यति निरूपणम् त्र्यादिसंख्यानां गादिसंज्ञा
अथ द्वितीयोऽध्यायः
छन्दोऽधिकारः
पादाधिकारः
[ न ]
उक्ता जातिः एकाक्षरा एकैकवर्णवृद्धया प्रत्युक्तादिजातिः एकगुरुरूपपादा उक्ता 'श्री' एका सोदा० गुरुद्वयपादा प्रत्युक्ता, द्विभेदा 'स्त्री' 'दुःखं' च १. उक्ताजातौ श्रीरित्येकं वृत्तं सोदाहरणम् २. वर्णद्वयपादाया प्रत्युक्ताया भेदत्रयं, - 'स्त्री', 'दुखं' 'सुखम् '
३. वर्णद्वयपादाया मध्यमायाश्चत्वारो भेदा:'नारी' 'केशा' 'मृगी' 'मदनः '
४. वर्णचतुष्टयपादाया प्रतिष्ठाया भ्रष्टौ भेदा:कन्या, सुमुखी, विलासिनी, समृद्धि:, मृगवधूः, व्रीडा, सुमति, सोमप्रिया इति
५. वर्णपञ्चकपादायाः सुप्रतिष्ठाया दशभेदा:प्रीतिः, विदग्धकः, पङ्क्तिः, रतिः, सती, नन्दा, जया, सावित्री, घनपङ्क्तिः, अभिमुखीति ६.. वर्णषट्कपादाया गायत्र्याः ऊनविंशतिभेदा:सावित्री, तटी, रमणी, तनुमया, गुरुमध्या, सोमराजी, शशिवदना, मालिनी, कामलतिका,
पृष्ठे
२८
४८
५०
५०
५१
५२
५३
५४
५३
५५
५८
६१
पंक्ती
१
२२
ܗ
१
१६
११
१
१६
१२
१६
२०