SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३२८ सवृतिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८२.] तथा च मगणः तगणत्रयं नगणद्वर्य यगणत्रयम् 'sss. ssi. ssI. SsI. . . Iss. Iss. Iss.' इत्येवं प्रकारः सप्तविंशत्यक्षरै कृताः पादा यस्य एकादशभिश्च यतिर्यत्र तत् मालाचित्रं नाम शेषजातिच्छन्द इत्यर्थः । उदाहरति- यथापान्थाःशीघ्रमिति । शिखिनिवहः मयूरसमूहः तारकेकारवेण उच्चतरया केफाख्यवाचा- हे पान्थाः ! प्रवासिनः ! शीघ्र त्वरितं यात स्वगृहं गच्छत, यत् यस्मात् इह प्रवासे अतः परं अम्मात्समयादग्रे वः युस्माकम् क्षणमपि किश्चित्कालमपि न शुभम्- न कल्याणसंभावना । तत्र गृहम् गत्वा प्राप्य स्वां कान्तां प्रियाम् आश्रयध्वम् सेवध्वम्, नो चेत् यदि सा न स्यात्अथवा तस्याः सकाशं गन्तुं भवन्तो न समर्थाः ( तर्हि ) अत्र अस्मिन्नेव स्थाने स्वां स्वकीयां स्वाराध्यां वा तां देवताम् पूर्वोक्तां कान्तारूपां देवतां स्मरत रक्षार्थं ध्यायत, ( कुत इतिचेदत्राह-) भवतः युष्मान् सपदि शीघ्न सहर्तुकामः नाशयितुमिच्छन् स्तनितबधिरितमहीमण्डलः स्तनितेन गजितेन बधिरितं कर्णव्यापाररहितं कृतं महीमण्डलं पृथ्वीतलं येन तथा भूतः चण्डविद्युन्मालाचित्रास्त्रप्रहारी चण्डा भीषण विद्युन्मालव चित्रास्त्रम् अद्भुतशस्त्रं तत्प्रहरतीति तच्छील: जीभूतनामा मेघनामधारी अयं कालः यमः ( अथ च श्यामवर्णः ) अभ्युपैति सभागच्छति, इति इत्थं दूरात् कालस्य संहारव्यापाराद्विप्रकृष्ट पूर्वकालादेव कथयति । मेघागमनं विलोक्य मयूराः तार केकारवं कुर्वन्तीति वस्तुस्थितिः । पान्थानां गृहगमनाय प्रेरणमेव तत्प्रयोजनम्, तस्य हेतुश्च कान्ता विरहिणां तेषां मेधेन संहारसंभावनवेति उत्प्रेक्षितं कविना । पा [s] न्थाः [s] शी [s] न [5] या [s] त [I] ना [s] तः [s] प [1] रं [s] वः [5]; क्ष [ ] ण [1] म [1] पि [1] य [1] दि [1] ह [1] शु [1] भं [s] त [s] त्र [I] ग [s] त्वा [s] श्र [5] य [s] ध्वं [5] इति एकादशभियंत्यालक्षणसंगतिः ।। अ० २, सू० ३८११ ज्ञ म्तौ स्तौ निसल्गाः प्रमोदमहोदयो घछटः ॥ ३८२ ।। मतयता नगणत्रयं रसलगाश्च । घछटैरिति चतुभिः सप्तभिरेकादशभिश्च यतिः । यथा- काप्युग्रीवा प्रास्थित बद्धोत्कण्ठं करकलितशिथिलवसना दबाव च काचन, स्तम्भं दधे कापि च काचिच्चासी- दतिशयितबहलपुलकाकुरोल
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy