SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० - ३७६.] सवृत्तिच्छन्दोऽनुशासनप्रद्मौते ३२५ णयोः नमनाय प्रणामाय मिलितानाम् संगतानाम् अशेषाणां सर्वेषाम् सुरपतीनाम् इन्द्राणाम् पतन्तः जिनपादयोर्लुतो ये पुष्पापीडाः कुसुमगुम्फाः तैः सुरभिः 'सुगन्धिः अस्ति । अग्रे सोऽयं रैवतकगिरियंत्र निवसतो जिनपतेः प्रणामार्थमागतानां सुरेन्द्राणां पुष्पमुकुटैः तत्पादपतितैरत्रत्यो वायुः सुरभीकृत इति भाव: । प [s] श्य [1] वि [1] वि [1] ध [1] व [1] र [1] वि [1] ट [1] पि [1] नि [1] कु [s] ञ्ज [5]; श्या [5] मी [5] कृ [1] त [1] वि [1] पु [1] ल [1] त [1] र [1] क [1] ट [1] क [1] भूः [s] इति त्रयोदशभिर्यत्यालक्षणसमन्वयः ॥ अ० २, सू० ३७८।१ ॥ जौ न्सौ मनिल्गा वेगवती ॥। ३७९ ॥ 51 नजनसभा नगणत्रयं लघुगुरू च । यथा - नभसि भृशं स्तनति मरितदिक्कन्दर मभिनवजलधरपटले, घृतमुदि नृत्यति च मधुर के का कलकलजुषि समदशिविकुले । स्फुटितकदम्बकुटज सुमनः सर्जपरिमल मिलदलिनि च वने, मनसिशये च भुवनजयसंवेगवति वत मवसि पथिक कथम् ।। ३७९.१ ॥ चतुर्थं प्रकारमाह- न्जो न्सो भनिल्गा वेगवतीति : विवृणोति, न-ज-न-सभा नगणत्रय लघुगुरू चेति । नगण जगण नगण सगण भगणा नगणत्रयं लघुगुरू च ' 111. 151. ।। . ॥5. SH. ।। ।।। ।।। IS.' इतीदृशैरक्षरे: कृता पादा यस्य तत् वेगवती नामकमुत्कृतिजातिच्छन्द इत्यर्थः । उदाहरति यथानभसीति । हे पथिक ! नभसि आकाशे अभिनवजलधर पटले नूतनपयोदमण्डले भरितदिकन्दरं भरिताः पूरिताः दिश: कन्दराणि पर्वतदर्यश्च यस्मिन् तद्यथास्यात्तथा भृशम् अत्यर्थं स्तनति शब्दायमाने सति, मधुरकेकाकलकलजुषि मधुरं मिष्टं के कायाः स्ववाचः कलकलं कोलाहलं जुषते सेव इति तादृशि समदशिखिकुले मत्तबहिणसमूह धृतमुदि हषंयुक्तं नृत्यति नृत्यं कुर्वति च वने अरण्ये च स्फुटिसकदम्बकुटज - सुमनः सजपरिमलमिलदलिनि स्फुटितानां विकसितानां कदम्बानां कुटजानां सुमनसां - ( मालतीनां ) सर्जाणां च परिमलैः सौरभैर्हेतुभिः मिलन्तः सङ्गच्छन्तः अलिनो भ्रमरायत्र तादृशे ( वर्षा समये ) सति, मनसिशये कामे च भुवनजयसंबेग
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy