SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ [अ०२, सू० - ३६७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते वसन्ते मनसिजशर परिविद्धः कामबाण पीडितः मलयसमीर: मलयाचलनिर्गतो वायुः नियतं निश्चितं विलसति कामक्रीडामाचरति कथमित्याहमरिमलविलुङन्मधुकरकबरीविरचितनिरवधिशोभाम् परिमलेन सीरभेविलुतो ये मधुकरास्ते कवरी केशपाश इवेति तया विरचिता विहिता निरवधि: असीमा शोभा ययाताम् अभिनवकुसुम स्मितसुभगरुचिम् नूतन पुष्पमेवस्मितस्य सुभगारुचिः यस्याः ताम् मृदुतरकिसलयपाणिम् मृदुतरोऽतिकोमल: किसलयएव पाणिर्यस्याः ताम् तनुललितलत। युवतिम् तन्वी कुशाललिता मनोज्ञालतंत्र युवतिः ताम् अयं ( मलयसमीर: ) कलयति स्वाधीनां करोति । लतेयं कामिनीव पूर्वोक्त सर्वावयवरम्या तामयं स्ववशे करोतीति, तया सह विलसतीवेति भावः । प [1] रि [1] म [1] ल [1] वि [1] लु [1] ' [s], न्म [1] धु [1] क [1] र [1] क [1] ब [1] री [s], वि [1] र [1] चि [1] त [1] नि [1] र [1] व [1] धि [1] शो [s] भा [s] इति सप्तभिः सप्तभिश्चयत्या लक्षणसङ्गतिः ।। ३६६.१ ।। ३१३ नौ रूर्मेघमाला ॥ ३६७ ॥ नगणद्वयं रगणषट्कं च । यथा - त्रिभुवनविजयाय बद्धाभिमानस्य शृङ्गारयोः प्रयाणक्षणे, कनकघटितदण्डमेतत्किमा भाति नीलातपत्रं लसत्सर्वतः । नवतपविगमश्रिया दीप्रदीपेऽथ कि कज्जलार्थं धृतं कपरं, भ्रममिति विदधाति बोक्ष्योन्नतां मेघमालां जनो विद्युतालंकृताम् ॥ भृङ्गम्जनीलाल केत्येके ॥ ३६११ ॥ तृतीयं प्रभेदमाह - नीरूर्मेघमालेति । विवृणोति- नगणद्वयं रगणषहकं - चेति । तथा च ।।। ।।। SIS. SIS. SIS SIS.SIS.SIS. इतीदृशैरक्षरः कृताः पादा यस्य तत् मेघमाला नामकं संकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथात्रिभुवनेति । जनः लोकः त्रिभुवनविजयाय त्रिलोकीं जेतुं बद्धाभिमानस्य कृताहंकारस्य शृङ्गारयोनेः कामदेवस्य प्रयाणक्षणे यात्रा समये कनकघटितदण्डम् सुवर्णविरचितदण्डं, सर्वतः सर्वस्यां दिशि लसत् शोभमानं नीलातपत्रम् नीलवर्णं छत्रम् एतत् दृश्यमानम् आभाति शोभते किम्
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy